SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ २६० ___ श्री दशाश्रुतस्कन्धमत्रे तमवबुध्यते तत्रैकरात्रं वस्तुं स्थातुं तस्य प्रतिमाधारिणो भिक्षोः कल्पते । यत्र-स्थाने खलु कोऽपि न जानाति तत्र तस्यैकरात्रं-रात्रेस्पलक्षणाद् अहो. रात्रं द्विरात्रं दृश्यहोरात्रं वा वस्तुं कल्पते, किन्तु तम्य एकरात्राद् वा द्विरात्राद् वा परम् अधिकं वस्तुं न कल्पते । या प्रतिमापतिपन्नः तत्र अपरिचितजनस्थानेऽपि यदि एकराग-एकाहोरात्राद् वा द्विराबाद-द्वयहोरात्राद् वा परम्= अधिक वसति तदा तस्य सान्तरा=मर्यादोलइने छेदो वा-दीक्षाछेदः, परिहारः तपाविशेषः, तच्छुद्रय कल्पते ॥ मु० ७ ॥ अथ प्रतिमाप्रतिपन्नस्यानगारस्य भाषाविषयमाह-'मासियं' इत्यादि । मूलम्-मासियं णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स कप्पंति चत्तारि भासाओ भासित्तए । तं जहा-जायणी, पुच्छणी, अणुण्णवणी, पुटुस्स वागरणी ॥ सू० ८॥ छाया-मासिकी खलु भिक्षुप्रतिमां प्रतिपन्नस्यानगारस्य कल्पते चतस्रो भापा भापितुम्, तद्यथा-याचनी, प्रच्छनी, अनुज्ञापनी, पृष्टस्य व्याकरणी ॥२८॥ टीका-'मासियं' इत्यादि । मासिकों भिक्षुपतिमां प्रतिपन्नस्य मुनेः चतस्रो भाषाः भापितुं कल्पते, ता यथा-१ याचनी-याच्यतेऽनया सा है वहाँ वह एक रात्रि रह सकता है। और जहाँ उसको कोई नहीं जानता वहाँ वह एक या दो रात्रि रह सकता है, किन्तु एक या दो रात्रि से अधिक रहना नहीं कल्पता है । इस से अधिक जो जितने दिन रहना उस के उतने दिनों का छेद अथवा तप का प्रायश्चित्त आता है । सू० ७ ॥ _ अब प्रतिमापतिपन्न अनगार के भाषा के विषय में कहते हैं'मासियं णं' इत्यादि । मासिकीभिक्षुपतिमाप्रतिपम्न अनगार को चार भाषाएँ बोलनी कल्पती हैं । वे इस प्रकार-(१) जायणी, (२) पुच्छणी, (३) अणुण्णवणी, (४) पुढस्स वागरणी । રાત્રિ રહી શકે છે અને જ્યાં તેને કોઈ ઓળખતા ન હોય ત્યાં તે એક કે બે રાત્રિ રહી શકે છે. કિન્તુ એક કે બે રાત્રિથી વધારે ત્યાં રહેવું કલ્પતું નથી આથી વધારે જે જેટલા દિવસ રહે તેને તેટલા દિવસના છેદ અથવા તપનું પ્રાયશ્ચિત્ત આવે છે. (સૂ. ૭) हु प्रतिभा प्रतिपात मनमानी भाषाना विषयमा छ-'मासियं णं त्यादि. માસિકી ભિક્ષુપ્રતિમાપ્રતિપન્ન અનગારને ચાર ભાષા બોલવી કહે છે. તે આ ४॥२- (१) जायणी, (२) पुच्छणी, (३) अणुण्णवणी, (४) पुट्ठस्सवागरणी।
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy