SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २५४ दगाश्रुततस्कन्धमत्रे यदि द्वावपि पादौ एलुकस्य देहल्या अन्त: मध्ये संहृत्य एकत्रीकृत्य किश्चिद्वस्तु ददत्या हस्तात्पतिग्रहीतुं भिक्षोर्न कल्पते । पुन:- एलुकस्य बहिः बाह्ये वौ पादौ संहत्य ददमानाया हस्तान्नो प्रतिग्रहीतु कल्पते । एकं पादचरणम् अन्तः देहल्या अभ्यन्तरप्रदेशे, एकम् अपरं च ततो बहिः कृत्वा, एवम् अनेन प्रकारेण एलुक-देहली विष्कभ्य-चरणयोरन्तराले कृत्वा एवम् एतादृशेन विधिनाऽऽहारादिकं ददाति चेत्तदा तद् आहारादिकं प्रतिग्रहीतुं तस्य कल्पते । एवं पूर्वोक्तविधिना चेत्तस्मै प्रतिमाजुषे भिक्षवे नैव ददाति तदैवम् एतादृशं तद आहारादिकं प्रतिग्रहीतुं प्रतिमापतिपन्नस्य न कल्पते । अयमत्र विशेप:- जिनकल्पिनां यदि स्वप्रज्ञादिना गर्भवतीगर्भज्ञानं भवेत्तदा गर्भकालतस्तदीयहस्ताद्भिक्षा न ग्राह्या, स्थविरकल्पिनां तु गर्भधारणस्य सप्तममासादारभ्य न ग्राह्या ॥ मू० ४ ॥ के दोनो पैर देहली के भीतर ही हो अथवा दोनो पैर देहली से बाहर हो तो अशन आदि नहीं लेना चाहिये। जो एक पैर देहली के भीतर और एक पैर देहली के बाहर रख कर अर्थात् देहली को दोनो पैरो के बीच में कर भिक्षा दे उसी से ही प्रतिमाधारी भिक्षा ग्रहण करते हैं । उक्त विधि से न दे उस से भिक्षा नही लेते हैं। यहाँ यह वात खूब याद रखनी चाहिये कि-जिनकल्पी मुनि को स्वप्रज्ञा से यदि गर्भवती के गर्भ का ज्ञान हो तो गर्भग्रहणकाल से ही उसके हाथ से भिक्षा नही लेना चाहिये । स्थविरकल्पी मुनि को गर्भवती के गर्भ का सातवा मास आरम्भ हो तब उसके हाथ से भिक्षा ग्रहण नही करना चाहिये ॥ सू० ४ ॥ રાની અંદર જ હોય અથવા બેઉ પગ ડેલીની બહાર હોય તે અશન આદિ ન લેવા જોઈએ જે એક પગ ડેલીની આ દર અને એક પગ ડેલીની બહાર રાખીને અર્થાત્ કેલીને બે પગની વચમાં રાખીને ભિક્ષા આપે તેજ પ્રતિમા ધારી ભિક્ષા ગ્રહણ કરી શકે છે ઉકત વિધિથી ન આપે તેની પાસેથી ભિક્ષા લેતા નથી અહી એ વાત ખૂબ યાદ રાખવી જોઈએ કે–જિનકલ્પી મુનિને સ્વપ્રજ્ઞાથી જે ગર્ભવતીના ગર્ભનું જ્ઞાન થાય તો ગર્ભગ્રહણ કાલથીજ તેના હાથથી આપવામાં આવતી ભિક્ષા લેવી જોઈએ નહિ સ્થવિરકલ્પી મુનિએ ગર્ભવતીના ગર્ભને સાતમો માસ આર ભ થાય ત્યારે તેના હાથથી અપાતી ભિક્ષા ગ્રહણ ન કરવી જોઈએ (સુ ૪)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy