SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ७ भिक्षुप्रतिमाधारिगोचरकालवर्णनम् २५५ अथ गोचरकालाभिग्रहं वर्णयन् पूर्वं गोचरकालं वर्णयति-'मासियं णं' इत्यादि। ___म्लम्-मासियं णं भिक्खुपडिमं पडिवन्नस्स अणगारस्त तओ गोचरकाला पण्णत्ता, तं जहा-आदी, १ मझे, २ चरिमे ३ । आदि चरेजा, नो मज्झे चरेज्जा, णो चरिमे चरेज्जा १ । मझे चरेजा नो आदि चरेजा, नो चरिमे चरेजा २ । चरिमे चरेजा, नो आदि चरेजा, नो मज्झे चरेजा ३ ॥ सू० ५॥ ___ छाया-मासिकी खलु भिक्षुप्रतिमा प्रतिपन्नस्यानगारस्य त्रयो गोचरकालाः प्रज्ञप्ताः। तद्यथा-आदिमध्यश्चरमः । आदौ चरेत् न मध्ये चरेत् , न चरमे चरेत् १ । मध्ये चरेत् , नादौ चरेत् न चरमे चरेत् २। चरमे चरेत् , नादौ चरेत , न मध्ये चरेत् ३ ॥ मू० ५ ॥ टीका-'मासियं'-इत्यादि । मासिकी खलु भिक्षुमतिमा प्रतिपन्नस्यानगारस्य गोचरकाला:-गोरिव चरचर्या गोचरः, यथा-गौयंत्र लघुतृणादिकं पश्यति तत्राऽल्पं, यत्र चाऽधिकं तत्र पूर्वापेक्षयाऽधिकं कवलं गृह्णाति न तु तृणादिकं गर्दभवन्मूलत उन्मूलयति, तथा मुनिरपि गृहस्थगृहे यथाऽवसरं यथासामग्रि चाशनादिकं गृह्णाति स गोचरः। ____ अब गोचरी के काल में अभिग्रह का वर्णन करते हुए प्रथम भिक्षुप्रतिमाप्रतिपन्न अनगार के गोचरीकाल का वर्णन करते हैं'मासियं णं' इत्यादि। गोचर शब्द का अर्थ होता है कि-'गोरिव चरः-गोचरः' जैसे गौ जहाँ छोटे२ तृण आदि देखती है, वहा थोडा-थोडा ग्रहण करती है, और जहा अधिक तृण देखती है, वहाँ पूर्व की अपेक्षा से अधिक ग्रहण करती है, गदहे की तरह तृण आदि को मूल से ही હવે ગોચરીને કાલમા અભિગ્રહનું વર્ણન કરતા પ્રથમ ભિક્ષુપ્રતિમાપ્રતિપન્ન मनाना गायीलनु वाणुन ४२ छ -- 'मासियं णं' त्याह. गोयर शहने अर्थ थाय छे :-'गोरिव चर:-गोचरः' म. गाय यां નાનાં નાના તૃણ આદિ જુએ છે ત્યાં થોડુ-થોડું ગ્રહણ કરે છે, અને જ્યા વધારે તૃણ જુએ છે ત્યા પૂર્વની અપેક્ષાથી અધિક ગ્રહણ કરે છે, ગધેડાની પેઠે તૃણ આદિને
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy