SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ७ भिक्षुप्रतिमाधारिभिक्षाविधिनिरूपणम् २५१ बहिं एल्लुयस्स दोवि पाए साहट्ट दलमाणीए, एगं पायं अंतो किच्चा एग पायं बर्हि किच्चा एलुयं विक्खंभइत्ता एवं दलयइ एवं से कप्पइ पडिगाहित्तए, एवं से नो दलयइ एवं से नो कप्पइ पडिगाहित्तए ॥ सू० ४ ॥ छाया-मासिकी खलु भिक्षुप्रतिमां प्रतिपन्नस्यानगारस्य कल्पते एका दत्तिर्भोजनस्य प्रतिग्रहीतुमेका पानकस्य । अज्ञातोन्छ, शुद्धमुपहृतम् , नियूह्य बहून् द्विपद-चतुष्पद-श्रमण-ब्रह्मणाऽतिथि-कृपण-वनीपकान्, कल्पते तस्यैकस्य भुञ्जानस्य पतिग्रहीतुम् । न द्वयोन त्रयाणां, न चतुष्णां, न पञ्चानां, नो गुविण्याः, नो बालवत्सायाः, नो दारकं पाययन्त्याः, नान्तरेलुकस्य द्वावपि पादौ संहत्य ददत्याः, नो बहिरेलुकस्य द्वावपि पादौ सहत्य ददमानायाः, एक पादमन्तःकृत्वैकं पादं बहिः कृत्वैलुकं विस्कभ्यैवं ददात्येवं तस्य कल्पते प्रतिग्रहीतुमेवं तस्य नैव ददात्येवं तस्य नो कल्पते प्रतिग्रहीतुम् ।। स० ४॥ टीका-'मासियं'-इत्यादि । मासिकी भिक्षुप्रतिमां प्रतिपन्नस्य प्राप्तवतः अनगारस्य भोजनस्य एका-एकसंख्यका दत्तिः-दर्वीकटोरकादितोऽविच्छिनधारया या भिक्षा पतति सा दत्तिरुच्यते, सा प्रतिग्रहीतुम्-भादातुं कल्पते। एवं पानस्यैका दत्तिग्रहीतुं कल्पते । अज्ञातोन्छम्-अज्ञातात् अपरिचितकुलात अब सूत्रकार फिर उक्त विषयका ही वर्णन करते हैं'मासियं णं' इत्यादि । मासिकीभिक्षुप्रतिमाप्रतिपन्न अनगार को एक मास तक प्रतिदिन एक दत्ति अन्न की. और एक दत्ति पानी की लेना कल्पता है। यहा दत्तिका अर्थ यह है किः-दाता द्वारा दर्वी (कडछी) अथवा कटोरा आदि से दिये जाते हुए पदार्थ की धारा न टूटे-अखण्ड बनी रहे तब तक वह दत्ति कही जाती है । अज्ञातो-छं-अज्ञात वे सूत्र४२ न त विषयनुल व न ४२ छ -'मासिय णं' त्या માસિક ભિક્ષુપ્રતિમાપ્રતિપન્ન અનારને એક માસ સુધી પ્રતિદિન એક દત્તિ અન્નની અને એક દક્તિ પાણીની લેવી કલ્પ છે અહીં દક્તિનો અર્થ એ છે કે દાતા દ્વારા દવ (કડછી) અથવા વાટકા આદિથી દેવતા પદાર્થની ધાગ ન ટુટે-અખંડ ચાલુ રહે ત્યા સુધી તે દક્તિ કહેવાય છે અજ્ઞાતો=અજ્ઞાત= સાધુને ન જાણવા --- -- - -
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy