SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ - - २४४ दशाश्रुतस्कन्धसूत्रे मूलम्-एयाओ खल ताओ थेरेहिं भगवंतेहिं एकारस उवासगपडिमाओ पपणत्ताओ तिमि ॥ सू० ३१ ॥ ॥ष्टा दसा समत्ता ॥६॥ छाया-एताः खलु ताः स्थविरभंगवन्दिरेकादशोपासकप्रतिमाः प्रज्ञप्ता इति ब्रवीमि ॥ सू० २१ ॥ ॥ षष्ठी दशा समाप्ता ॥६॥ टीका-'एता'-इत्यादि । एताः खलु ताः पूर्वोक्ताः स्थविरभंगवन्दिरेकादशोपासकप्रतिमाः प्रज्ञप्ताः = प्ररूपिताः, इति ब्रवीमि = मुधर्मास्वामी जम्बूस्वामिनं प्रत्याह-हे जम्बूः ! यथा भगवन्मुखात् श्रुतं तथा त्वां प्रवच्मि ।मु०३१॥ ॥ इति श्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभापा कलितललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मायकचादिमानमर्दक-श्रीशाहून्छत्रपतिकोल्हापुरराजप्रदत्त'जैनशास्त्राचार्य '- पदभूपित-कोल्हापुरराजगुरु-बालब्रह्मचारि - जैनाचार्य-जैनधर्मदिवाकर पूज्यश्री-घासीलाल-तिविरचितायाम् श्रीदशाश्रुतस्कन्धसूत्रस्य मुनिहपिण्याख्यायां व्याख्यायाम्-उपासकपतिमा ख्यं षष्ठमध्ययनं समाप्तम् ॥६॥ 'एयाओ' इत्यादि । यही स्थविर भगवन्तो ने ग्यारह उपासकप्रतिमाओं का प्रतिपादन किया है । हे जम्बू ! जैसा मैने भगवान के मुखसे सुना है वैसा ही मैं तुझे कहता हूं ॥ सू० ३१ ॥ इति दशाश्रुतस्कन्ध सूत्रकी 'मुनिहर्षिणी' टीका के हिन्दी अनुवाद में 'उपासकप्रतिमा' नामका छठा अध्ययन समाप्त हुआ ॥ ६ ॥ 'एयाओ' त्या આ પ્રમાણે સ્થવિર ભગવત્તેએ અગીઆર ઉપાસપ્રતિમાઓનું પ્રતિપાદન કર્યું, છે હે જબૂ! જેવું મે ભગવાનને મુખથી સાભળ્યું છે તેવુજ હું તને કહું છું (સૂ૦૩૧) દશાશ્રુતસ્કંધ સૂત્રની “મુનિહર્ષિણ ટીકાના शुराती मनुबाहम उपासकप्रतिमा पाभर्नु छ मध्ययन समाप्त थयु (६)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy