SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २३७ यावि भवइ । जुचियसिरण वा पणते, मुनिहर्षिणी टीका अ. ६ उपासकप्रतिमावर्णनम् अथैकादशीमुपासकपतिमां वर्णयति-'अहावरा एगारसमा' इत्यादि मूलम्-अहावरा एगारसमा उवासगपडिमा। सव्वधम्मरुई यावि भवइ । जाव उद्दिभत्तं से परिणाए भवइ। से गं खुरमुंडए वा लुचियसिरए वा, गहियायारभंडगनेवत्थे । जे इमे समणाणं निग्गंथाणं धम्मे पण्णत्ते, तं सम्मं कारणं फासेमाणे, पालेमाणे पुरओ जुग्गमायाए पेहमाणे, दट्टण तसे पाणे उद्धटु पाए रीएजा, साहड पाए रीएज्जा, तिरिच्छं वा पायं कटुरीएज्जा, सति परक्कमे संजयामेव परिक्कमेज्जा, नो उज्जुयं गच्छेज्जा । समणभूए से । केवलं से नाइए पेजबंधणे अवोच्छिन्ने भवइ । एवं से कप्पइ नायवीहिं पत्तेउं ११ ॥सू० २८॥ छाया-अथाऽपरा एकदाशी उपासकप्रतिमा । सर्वधर्मरुचिश्चापि भवति । यावद् उद्दिष्टभक्तं तस्य परिज्ञातं भवति । स च क्षुरमुण्डितो वा लुश्चितशिरस्कः वा गृहीताचारभाण्डकनेपथ्यः । योऽयं श्रमणानां निर्ग्रन्थानां वा धर्मः प्रज्ञप्तः, तं सम्यक् कायेन स्पृशन् पालयन् पुरतो युग्यमात्रया (दृष्टया) पश्यन् दृष्ट्वा त्रसान् प्राणान् उद्धृत्य पादम् ईश्येत्, संहृत्य पादम् ईरयेत् तिरश्चीनं वा पादं कृत्वा ईरयेत् । सति परक्रमे संयनमेव पराक्रमेत, नो ऋजुकं गच्छेत् । श्रमणभूतः सः। केवलं तस्य ज्ञातीयं प्रेमवन्धनमव्युछिन्न भवति । एवं तस्य कल्पते ज्ञातिवीथिं प्राप्तुम् ११ ॥ २८ ॥ टीका 'अहावरा'- इत्यादि । अथ दशमप्रतिमानिरूपणानन्तरम् अपराजघन्य एक दिन दो दिन अथवा तीन दिन तक और उत्कृष्ट दश मास तक इसका आराधन करे । यह दशवी प्रतिमा दश मास की होती है १०॥ सू० २७ ॥ ___ अब ग्यारहवीं प्रतिमा का निरूपण करते हैं:-" अहावरा एगारसमा" इत्यादि। दशवी प्रतिमा का निरूपण कर के अनन्तर ग्यारहवी प्रतिमा ત્રણ દિવસ સુધી અને ઉત્કૃષ્ટ દશ માસ સુધી તેનું આરાધન કરે આ દશમી પ્રતિમા દશ મહિનાનો થાય છે ૧૦ (સૂ૦ ૨૭) हवे सजायारभी प्रतिभानु नि३५] ४२ छ- "आहावरा एगारसमा" त्यहि દશમી પ્રતિમાનું નિરૂપણ કર્યા પછી અગીયારમી પ્રતિમાનું નિરૂપણ કરવામાં
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy