SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धसूत्रे टीका-'अहावरा' इत्यादि । अथ नवममतिमानरूपणानन्तरम् अपरा: तदन्या दशम्युपासकप्रतिमा विविच्यते, तथाहि-सर्वधर्मरुचिश्चापि भवति । यावत्तस्य उपासकस्य उद्दिष्टभक्तं-तमुद्दिश्य कृतं भक्तम् अशनादिकं परिज्ञातं-प्रत्याख्यातं भवति ।क्षुरमुण्डित:-क्षुरेण=केशच्छेदकास्त्रविशेषेण मुण्डितः, केशधारको वा भवति । तस्य-दशमीप्रतिमाधारिणः ‘णं' इति वाक्यालङ्कारे आभाषितस्य केनाप्येकवारं पृष्टस्य, समाभापितस्य वा पुनः पुनः पृष्टस्य द्वे भाषे अनन्तरं वक्ष्यमाणे भाषितुं = वक्तुं कल्पेते, यथा-जानन् = किश्चिद्वस्तु अवबुध्यमान: केनचित् 'अमुकं विषयं जानासी'-ति पृष्टः सन् व्रते- अहममुकं विपयं नानामि' इत्येका भाषा, एवं केनचिद् 'अमुकं विपयं वेत्सी' ति पृष्टः सन् यदि अजानन् = अनववुध्यमानस्तदोत्तरयति – ' न जाने अमुकं विपयं न जानमी-ति द्वितीया । स च-उपासकः एतादृशेन विहारेण विहरन् जघन्येन एकाहं वा द्वय वा व्यहं वा उत्कर्षेण दश मासान् विहरेत= प्रवर्तेत् । सेयं दशम्युपासकमतिमा १० ॥ मू० २७ ॥ अब दशवीं प्रतिमा का वर्णन करते हैं-'अहावरा दसमा' इत्यादि। नवमी प्रतिमा का निरूपण हुआ। अब दशवी प्रतिमाका निरूपण करते हैं-यह सर्व धर्म में रुचि रखता है। यावत् इस के उद्दिष्टभक्त अर्थात् भक्त प्रतिमा वाले के लिये बनाये हुए आहार का भी परित्याग होता है । क्षुरमुण्डित होने अथवा केश रखे । इस दशमी प्रतिमाधारी को किसी द्वारा एक बार या अनेक वार पूछे जाने पर दो भाषा बोलनी कल्पे, अर्थात् किसी के पूछने पर जानता हो तो “मैं जानता हूँ" ऐसा कहे, अगर न जानता हो तो “ मैं नहीं जानता हूँ" ऐसा कहे । वह उपासक इस रीति से विचरता हुआ वेशभी प्रतिभानु वर्णन ४२ छ-'अहावरा दसमा' त्यादि નવમી પ્રતિમાનું નિરૂપણ કર્યા પછી હવે દશમી પ્રતિમાનું નિરૂપણ કરે છેઆ સર્વ ધર્મમા રૂચિ રાખે છે યાવત્ તેને ઉદ્દિષ્ટભત અર્થત ઉકત પ્રતિભાવાળાને માટે બનાવાયેલા આહારને પણ પરિત્યાગ હોય છે. કુર (અસ્સાથી) મુડિત થાય છે અથવા કેશ રાખે છે આ દશમીપ્રતિમાપારીને કેઈના દ્વારા એક વાર અથવા અનેકવાર પુછવામાં આવતા બે ભાષા બોલવી કલ્પ છે, અર્થાત કેઈના પુછવાથી તે જાણતા હોય તે “હું જાણું છું” એમ કહે. અગર ન જાણતો હોય તે “હું નથી જાણત” એમ કહે આ ઉપાસક આવી રીતથી વિચરતાં જઘન્ય એક દિવસ બે દિવસ અથવા
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy