SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २३४ दशाश्रुतस्कन्धमत्रे मासान् विहरेत् । सा-पूर्वोक्तरूपा इयम् अष्टमी उपासकपतिमा ८ ॥१०२६।। अथ नवमीमुपासकपतिमा निरूपयति- अहावरा नवमा' इत्यादि । मूलम्-अहवरा नवसा उपासगपडिमा । सवधस्मरुई यावि भवइ । जाव राओवरायं वंभयारी । सचित्ताहारे से परिणाए भवइ । आरंभे से परिणाए भवइ । पेसारंभे से परिणाए भवइ । उदिसत्ते से अपरिणाए भवइ । सेणं एयारूवेण विहारेण विहरमाणे जहन्नेण एगाहं वा दुयाहं वा तियाहं वा उकोसेण नवमासे विहरेजा।से तं नवमा उवासगपडिमा ९॥सू० २६॥ छाया-अथाऽपरा नवम्युपासकपतिमा । सर्वधर्मरुचिश्चापि भवति । यावत् राव्यपरात्रं ब्रह्मचारी । सचित्ताहारस्तम्य परिज्ञातो भवति । आरम्भस्तस्य परिजातो नवति । प्रेण्यारम्भस्तस्य परिज्ञातो भवति । उहिष्टभक्तं तस्याऽपरिज्ञातं भवति । स चैतह पेण विहारेण विहरन् जघन्यनैकाहं वा दृश्यहं वा यहं वोत्कर्षेण नव मासान् विहरेत् । सेयं नम्म्युपासकपतिमा ९ ॥० २६॥ टीका-'अहावरा'-इत्यादि । अथ अष्टमप्रनिमाकथनानन्तरम् अपरा-तढतिरिक्ता नवमी उपासकप्रतिमा निरूप्यते, तथाहि-सर्वधर्मरुचिश्चापि भवति यावद्-राव्यपरात्रम् अहोरात्रं ब्रह्मचारी । तस्य सचित्ताहारः परिज्ञात: मत्याख्यातो भवति । तस्य आरम्भः कृषि-वाणिज्यादिव्यापारः परिज्ञातः परित्यक्तो अथवा तीन दिन और उत्कृष्ट आठ मास तक रहता है । यह आठवीं प्रतिमा आठ महीने की होती है ८ ॥ सू० २५॥ अब नवमी प्रतिमा का निरूपण करते हैं-'अहावरा नवमी' इत्यादि । आठवी प्रतिमा के बाद नवमी प्रतिमा का निरूपण करते हैंयह सर्व धर्म में रुचि वाला होता है । रात्रि और दिवस में ब्रह्मचर्य पालता है। सचित्ताहार का प्रत्याख्यान करता है । कृषि, वाणिज्य અને ઉત્કૃષ્ટ (વધારેમાં વધારે) આઠ માસ સુધી રહે છે આ આઠમી પ્રતિમા આઠ મહીનાની થાય છે ૮ (સૂ ૨૫) वे नवमी प्रतिभानु नि३५ ४२ छ -'अहावरा नवमी' त्या આઠમી પ્રતિમાની પછી નવમી પ્રતિમાનું નિરૂપણ કરે છે–એ સર્વ ધર્મમા રૂચિવાલા હોય છે, રાત્રિ તથા દિવસમાં બ્રહાચર્ય પાળે છે સચિત્તાહારનું પ્રત્યાખ્યાન
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy