SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २२३ मुनिहर्षिणी टीका अ. ६ उपासकपतिमावर्णनम् करोति तस्मिन् दिने रात्रौ वा एकरात्रिकीम् एकरात्रिसम्पाद्याम् उपासकप्रतिमाम कायोत्सर्गावस्थायां ध्यानरूपां प्रतिमां नो सम्यगनुपालयिता भवति । इति चतुयुपासकप्रतिमा । इयं चातुर्मासिकी ४ ॥ मू० २१ ॥ अथ पञ्चमीमुपासकप्रतिमां प्ररूपयति'-अहावरा पंचमी' इत्यादि मूलम्-अहावरा पंचमा उवासगपडिमा । सव्वधम्मरुई यावि भवई तस्स णं बहुइं सीलव्वय....जाव सम्म अणुपालिता भवइ से णं सामाइयं....तहेव से णं चउद्दसी....तहेव, से णं एगराइयं उवासगपडिमं सम्म अणुपालिता भवइ । सेणं असिणाणए, वियडभोई, मउडिकडे, दिया बंभयारी, रतिं परिमाणकडे । से णं एयारूवेणं विहारेणं विहरमाणे, जहन्नेर्ण' एगाहं वा दुवाहं वा तियाहं वा उकोसेण पंचमासं विहरइ । पंचमा उवासगपडिमा ५॥ सू० २२ ॥ छाया-अथापरा पञ्चम्युपासकप्रतिमा। सर्वधर्मरुचिश्वापि भवति । तस्य खलु बहवः शीलतव्रत यावत् सम्यगनुपालयिता भवति । स च सामायिक तथैव, स च चतुर्दशी० तथैव, स चैकरात्रिकीमुपासकपतिमां सम्यगनुपालयिता भवति । स चास्नातः, विकटभोजी, मुकुलीकृतः, दिवा ब्रह्मचारी रात्रौ परिमाणकृतः । स खल्वेतद्रूपेण विहारेण विहरन् जघन्येनैकाहं वा द्वन्यहं वा व्यहं वा उत्कर्षेण पञ्च मासान विहरति ॥ पञ्चम्युपासकप्रतिमा ५ ॥ सू० २२ ॥ टीका-'अहावरा'-उत्यादि । अथ = चतुर्थोपासकप्रतिमाप्ररूपणानन्तरम् अपरा-चतुर्थप्रतिमाभिन्ना पश्चमी उपासकपतिमा प्ररूप्यते । तथाहि-सर्वधर्मवास करता उस दिन में अथवा रात्रि में " एकरात्रिकी" उपासकप्रतिमा का सम्यक् आराधन नहीं करता है। यह चतुर्थी उपासक प्रतिमा चार महीने की है ४ ॥ सू० २१ ॥ अब पाचवी उपासकप्रतिमा का वर्णन करते हैं-'अहावरा पंचमी' इत्यादि । पास ४२ छे ते हिवसे मथवा रात्रिमा 'एकरात्रिकी' पासप्रतिभानु सभ्य આરાધન કરતા નથી. આ ચેથી ઉપાસકપ્રતિમા ચાર મહીનાની છે ૪ (સૂ ૨૧) . वे पायभी पासप्रतिभानु पनि ४२ छ-"अहावरा पंचमी' या
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy