SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ श्री दशा तस्क सहोववासाई सम्मं पवियाई भवंति । से णं सामाइयं देसावासिय सम्म अणुपालिता भवइ । से णं चउसि - अद्भुमिउहि पुण्णमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालिता भवइ । से णं एगराइयं उवासगपडिमं नो सम्मं अणुपलिता भवइ । चउत्थी उवासगपडिमा ४ ॥ सू० २१ ॥ २२२ छाया - अथाऽपरा चतुर्युपासकप्रतिमा सर्वधर्ममचिचापि भवति । तस्य खलु वहत्रः शीतगुगविरमगत्याखानपीनाः सम्यक् प्रस्थापिता भवन्ति । स च सामायिकं सम्यगनुपालयिताभवति । स च चतुर्दृश्यप्रम्युद्दिष्टपौर्णमासी प्रतिपूर्ण पोषधं सम्यगनुपालयिता भवति स खल्वैकरात्रिकी मु पासकपतिमां नो सम्यगनुपालयिता भवति । चतुर्युपासकपतिमा ४ ॥०२१|| टीका- 'अहावरा' - इत्यादि । अथ तृतीयप्रतिमाप्ररूपणानन्तरम् अपरातृतीयप्रतिमानोऽतिरिक्ता चतुर्थी उपासकपतिमा प्ररूप्यते । तथाहि सर्वधर्म रुचिचापि भवति । तस्य खलु वहवः शील - व्रत - गुण - विरमण - प्रत्याख्यानपोपधपवासाः सम्यक प्रस्थापिता भवन्ति स च सामायिकं देशावका शिकं सम्यगनुपालयिता भवति । स च चतुर्दश्यम्युद्दिष्टपौर्णमासीपू प्रतिपूर्ण पोषधं सम्यगनुपालयिता भवति । स '' इति वाक्यालङ्कारे, यस्मिन् दिने उपवास अब चौथी उपासकप्रतिमा का वर्णन करते हैं - 'अहावरा चउत्थी' इत्यादि । अब तृतीय प्रतिमा का निरूपण करने के बाद चतुर्थी उपासकप्रतिमा का निरूपण किया जाता है उसके क्षान्त्यादि सर्व धर्म में रुचि होती है तथा आत्मा में बहुत से शील, व्रत, गुण, विरमण, प्रत्याख्यान, पोपधोपवास, सम्यकरूप से ग्रहण किये हुए होते हैं । वह सामायिक व्रत और देशावकाशिक व्रत का सम्यक् पालन करता है । और चतुर्दशी अष्टमी अमावास्या पौर्णमासी तिथियों में प्रति- पूर्ण पोषध का सम्यक् अनुपालन करता है किन्तु जिस दिन में उप हवे थोथी उपास प्रतिभानु वर्षान रे - 'आहावरा चउत्थी' त्याहि. ત્રીજી પ્રતિમાનું નિરૂપણ કર્યાંબાદ હવે ચેાથી ઉપાસક પ્રતિમાનુ નિરૂપણુ કરવામા આવે છે-તેની ક્ષાન્ત્યાદિ સવ ધમ મા રૂચિ હાય છે તે સામાયિક વ્રત અને દેશાવકાશિક વ્રતનુ સભ્યસૢ પાલન કરે છે અને ચતુર્દશી અષ્ટમી અમાવાસ્યા તથા પૌ માસી તિથિમા પ્રતિપૂર્ણ પાષધતુ સમ્યક્ અનુપાલન કરે છે. પર ંતુ જે દિવસે
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy