SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ मुनिहषिणी टीका अ. ६ उपासकप्रतिमावर्णनम् २२१ छाया-अथापरा तृतीयोपासकप्रतिमा । सर्वधर्मरुचिश्चापि भवति । तस्य खलु वहवः शील-व्रत--गुण-विवरण-प्रत्याख्यान-पोषधोपवासाः सम्यक् प्रस्थापिता भवन्ति । स च सामायिकं देशाप्रकाशिकं सम्यगनुपालयिता भवति । स खलु चतुर्दश्यष्टम्युद्दिष्टपौर्णमासीषु प्रतिपूर्ण पोषधोपवासं नो सम्यगनुपालयिता भवति । तृतीयोपासकप्रतिमा ३ ॥ सु० २० ॥ टीका - 'अहावरा '-इत्यादि । अथ द्वितीयप्रतिमाप्ररूपणानन्तरम् अपरा=अन्या तृतीया उपासकपतिमा निरूप्यते-सर्वधर्मरुचिश्चापि भवतीति माग्वत् । तस्य-उपासकस्य खलु वहवः इत्यारभ्य भवन्तीत्यन्तस्य व्याख्या पूर्वोक्तदिशाऽवसेया । स खलु उपाकश्च सामायिक पूर्वोक्तलक्षणं, देशावकाशिकं च मागुक्तरूपं सम्यगनुपालयिता भवति । स खलु चतुर्दश्यष्टम्युद्दिष्टपौर्णमासीषु चतुदेशी, अष्टमी, उद्दिष्टा अमावास्या, पौर्णमासी-पूर्णिमा, एतासु तिथिषु प्रतिपूर्ण सम्पूर्ण पोषधोपवासं नो-न सम्यगनुपालयिता भवति । इति तृतीयोपासकप्रतिमा । इयं त्रैमासिकी प्रतिमा ३ ॥ सू० २० ॥ अथ चतुर्थीमुपासकप्रतिमामाह-'अहावरा चउत्थी' इत्यादि मूलम्-अहावरा चउत्थी उवासगपडिमा-सव्वधम्मरुई यावि भवइ । तस्स णं बहुइं सील-०वय-गुण-वेरमण-पच्चक्खाण पो अब तृतिय उपासक प्रतिमा का वर्णन करते हैं- 'अहावरा तच्चा' इत्यादि । अब तिसरी प्रतिमा का निरूपण करते हैं-उसको क्षान्त्यादि सर्व धर्म में रुचि होती है, इत्यादि पूर्ववत् समझना चाहिये। उसके शील व्रत आदि धारण किये हुए होते हैं। वह सामायिकवत् और देशावकाशिकवत का सम्यक् पालन करता है परन्तु चतुर्दशी अष्टमी अमावास्या और पौर्णमासी, इन तिथियों में पोषधोपवास का सम्यक पालन नहीं करता है । यह तीन मास की प्रतिमा है ३ ॥सू० २०॥ वे श्री पासप्रतिभानु न ४३ छ-'अहावरा तच्चा' त्या - ત્રીજી પ્રતિમાનું હવે નિરૂપણ કરે છે–તેની ક્ષાત્યાદિ સર્વ ધર્મમા રૂચિ થાય છે, ઈત્યાદિ અગાઉની પેઠે સમજવું જોઈએ તેને શીલ વ્રત આદિ ધારણ કરેલાં હોય છે તે સામાયિક વ્રત અને દેશાવકાશિક વ્રતનું સભ્ય પાલન કરે છે પરન્તુ ચતુર્દશી અષ્ટમી અમાવાસ્યા અને પોર્ણમાસી, એ તિથિઓમાં પોષપવાસનું સભ્ય પાલન કરતા નથી આ ત્રણમાસની પ્રતિમા છે ૩ ( ૨૦)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy