SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धसूत्रे रुचिश्चापि भवति । तस्य ‘णं' इति वाक्यालङ्कारे, बहवः शील-व्रत-गुण-विरमण प्रत्याख्यान-पोपधोपवासान् सम्यगनुपालयिता भवति । स च सामायिक देशावकाशिकं तथैव चतुर्दश्यादिषु प्रतिपूर्ण पोपधं सम्यगनुपालयिता भवति । स च-उपासकः अस्नातन कृतस्नानो विकट भोजी-विकटे-प्रकटे दिवसे न रात्राविति यावत् भोक्तुं शीलमस्येति विकटभोजी-दिवस एव चतुर्विधाहारकारी मुकुलीकृतः एककक्षवस्त्रधारी दिवा ब्रह्मचारी दिने मैथुननिवृत्तः, रात्रौ परिमाणकृतः-कृतं परिमाणं येन स परिमाणकृतः आपत्वात्कृतशब्दस्य पूर्वप्रयोगाईत्वेऽपि न पूर्वपयोगः । दिनातिरिक्तरात्रवपि कृतमैथुनपरिमाणः । सा उपासकः 'णं' इति वाक्यालङ्कारे एतद्रूपेण-एनादृशेन विहारेण-आचरणेन विहरन विचरन् जघन्येन-एकाहम् =एकदिनम् वा द्वयहं-द्विदिनं वा व्यह-त्रिदिनं वा उत्कर्पण उत्कृष्टतया पञ्च मासान् विहरति=विचरति । 'जघन्येनैकाई द्वयहं वा व्यहमु. स्कर्षेण पञ्चमासान्' इति प्रतिपादनस्यायमभिमाय:-एतत्पतिमाधारी यदि कालधर्म प्राप्नुयादथवा दीक्षां गृह्णीयात् तदा प्रतिमापालनमङ्गरूपदोपस्तं नैव स्पष्टुं ____ अब पांचवी प्रतिमा कहते हैं-इस प्रतिमा वाले की क्षान्त्या दिसर्वधर्मविषयक रुचि होती है। उसके शील आदि व्रत ग्रहण किए रहते हैं। वह सामायिक और देशावकाशिक व्रतकी भली-भांति आराधना करता है । चतुर्दशी आदि पर्व दिनो में पौषधव्रत का अनुष्ठान करता है । एकरात्रिको उपासकप्रतिमा का भी अच्छी तरह पालन करता है । वह स्नान नहीं करता । रात्रिभोजन का त्याग करता है । धोती की एक लांग खुली रखता है। दिन में ब्रह्मचारी रहता है और रात्रि में मैथुन का परिणाम करने वाला होता है । इस प्रकार विचरता हुवा वह कम से कम एक दिन दो दिन या तीन दिन से लेकर अधिक से अधिक पाच मास तक विचरता है હવે પાચમી પ્રતિમા કહે છે આ પ્રતિમાવાલાની ક્ષાત્યાદિ સર્વધર્મ વિષયમાં રૂચિ હોય છે–તેણે શીલઆદિ વ્રત ગ્રહણ કરેલાજ હોય છે તે સામાયિક તથા દેશાવકાશિક વ્રતની સારી રીતે આરાધના કરે છે ચતુર્દશી આદિ પર્વ દિવસોમાં પૌષધવ્રતનું અનુષ્ઠાન કરે છે એકરા ત્રી ઉપાસકપ્રતિમાનું પણ સારી રીતે પાલન કરે છે તે સ્નાન કરતા નથી રાત્રિએ જનને ત્યાગ કરે છે તીઆની એક લાગ (કાછડી) ખુલી રાખે છેદિવસમાં બ્રહ્મચારી રહે છે, અને રાત્રિમાં મૈથુનનું પરિમાણુ કરવાવાળા હોય છે આ પ્રકારે વિચરતા તેઓ ઓછામાં ઓછા એક દિવસ બે દિવસ અથવા ત્રણ દિવસથી લઈને વધારેમાં વધારે પાંચ માસ સુધી વિચરે છે. આનું એ
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy