SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ - दशाश्रुतस्कन्धसूत्रे जात्यादेः, तिम्-अनुरागं वा धृति-धैर्य वा मति चुद्धिं वा नो-न चैव-खलु उपलभन्तेाप्नुवन्ति । ते नरयिकाः तत्र-नरकेपु उज्ज्वलां सर्वत उत्कृष्टां विपुलां-महतीं प्रगाढाम् अत्यन्नां कर्कशांकठिनां कटुकांप्रतिकूलां चण्डां-क्रां रुद्रां-रौद्रां भयानकामिति यावत् दुखां-दुःखरूपां दुर्गाम्-दुःखेन तरणीयां तीक्ष्णां हृदयविदारकतया खरां, तीत्रां-कठोरां दुःखाधिसह्याम् दुःखेनाधिसहनयोग्यां नरकवेदनां नरकव्यथां प्रत्यनुभवन्तो विहरन्ति प्रवर्तन्ते ।।मु० १५।। पुनः पूर्वोक्तमेव विषयं दृष्टान्तद्वारा परिपुनष्टि ‘से जहा०' इत्यादि । मूलम-से जहानामए रुक्खे सिया, पव्वयग्गे जाए मूलच्छिन्ने अग्गे गुरुए, जओ निन्नं, जओ दुग्गं, जओ विसमं, तओ पवडंति, एवामेव तहप्पगारे पुरिसजाए गब्भाओ गभं जम्माओ जम्मं माराओ मारं दुक्खाओ दुक्खं दाहिणगामिनेरइए कण्हपविखए आगमेस्साणं दुल्लभबोहिए यावि भवइ । से तं अकिरियावाई ॥ सू° १६ ॥ छाया-तद्यथानामको वृक्षः स्यात् , पर्वताये जातो मूलच्छिन्नोऽग्रेगुरुको यतो निम्नं, यतो दुर्ग, यतो विषमं, ततः प्रपतति, एवमेव तथाप्रकार: पुरुषजातो गर्भाद्गर्भ जन्मनो जन्म मारान्मारं दुःखाद् दुःखं दक्षिणगामिनैरयिकः कृष्णपाक्षिक आगमिष्यति काले दुर्लभवोधिश्चापि भवति । सोऽसावक्रियावादी ॥ मू० १६ ॥ टीका-'से जहानामए'-इत्यादि । तदयथानामका किञ्चिन्नामधेयो वृक्षा तरुःस्यात् भवेत् स पर्वताग्रे-गिरिशिखरे जातः उत्पन्न मूलछिन्नः छिन्नमूलः अग्रे तनिक भी नहीं सोते हैं । वे स्मृति, प्रेम, धैर्य, बुद्धि प्राप्त नहीं करते हैं । वे नारकी नरक में उज्ज्वल, विपुल, प्रगाढ, कर्कश, कटुक, चण्ड, रौद्र, दुःखमय, तीक्ष्ण, तीव्र और दुःसह वेदना का अनुभव करते रहते हैं ॥ सू० १५॥ અને ત્યા અશુભ જ વેદના છે નરકના જીવને નિદ્રા નથી આવતી–તેઓ જરાપણ સૂઈ શકતા નથી તેઓ સ્મૃતિ, પ્રેમ, ધૈર્ય કે બુદ્ધિ પ્રાપ્ત કરતા નથી તેઓ નારકી નર भा Grva विपुस, प्रगाढ ४४२, ४४, १९४, शैद्र, अभय, तीक्ष्य, मने दु.6 વેદનાના અનુભવ કરતા રહે છે. ( ૧૫)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy