SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ६ नास्तिकवादिवर्णनम् २११ गुरुका-उपरितनभागावच्छेदेन गौरवान्वितः भाराभिभूत इति यावत् यतः= यत्र निम्न-गभीरं स्थानं यतो यत्र दुर्ग-दुष्पवेशं यतो यत्र च विषमं कठिनम् अत्युच्चस्त्वातिनीचैस्त्वादिना दुस्तरं स्थानं विद्यते ततः तस्मिन् गभीरदुर्गमनिम्नोन्नतस्थाने प्रपतति-प्रकर्षण निपातमाश्रयते, एवमेव अनेनैव प्रकारेण तथापकारः तादृशः प्राप्तनास्तिकभावः पुरुषजात:-पुरुषजातीयः पुरुषाधमः, दुष्कर्मकारी कर्मवातप्रेरितो नरकगर्ने पतति ततो निस्सृत्य गर्भाद= एकस्माद् गर्भाद् गर्भ-गर्भान्तरम् , जन्मनः एकस्मात् जन्मनो जन्म-जन्मान्तरम् , मारा-एकस्माद् मृत्यो, मारम्-मरणान्तरं, दुखाद-एकस्माद् दुःखात् दुःख-दुःखान्तरं प्रप्नोति । असौ दक्षिणगामिनरयिक-दक्षिणां (दिशं) गन्तुं शीलमस्येति दक्षिणगामी, स चासौ नैरयिकः, पुनः कृष्णपाक्षिक-कृष्णानां नास्तिकत्वेन मलिनानां पक्षो वर्गम्तत्र भवः कृष्णपाक्षिक क्रूरकर्मकारी, अत ___ उक्त विषय को ही दृष्टान्तद्वारा पुष्ट करते हैं-' से जहानामए' इत्यादि । जैसे कोई वृक्ष पर्वत के शिखर पर उप्सन्न हुआ हो और उसका मूल कट गया हो एवं ऊपर का भाग बडा ही बोझा वाला हो, एसा वृक्ष नीचे दुर्गम विषय स्थान में गिरता है, इसी प्रकार पूर्वोक्त नास्तिकवादी कर्मरूप वायुसे प्रेरित होकर नरकरूप खड्ड में गिर जाते हैं । फिर वहाँ से निकल कर एक गर्भ से दूसरे गर्भ में, एक जन्म से दूसरे जन्म में, एक मरण से दूसरे मरण में और एक दुःख से दूसरे दुःख में प्राप्त होते हैं। यह नास्तिकवादी दक्षिण गामी नैरयिक अर्थात् नरकावास में भी दक्षिण दिशा के नरकस्थानों में उप्तन्न होने वाला कृष्णपाक्षिक-अर्थात् अर्धपुद्गलपरावर्तन से अधिक ९५२ ४९सा विषयने दृष्टान्तवा ४८ ४२ छ-'से जहानामए' त्या જેમ કેઈ વૃક્ષ પર્વતના શિખર ઉપર ઉત્પન્ન થયું હોય તેનું મૂળ કપાઈ ગયું હિય એટલે ઉપરનો ભાગ બહુજ ભારવાળો હોય એવું વૃક્ષ નીચે દુર્ગમ વિષમ સ્થાનમાં પડી જાય છે એવી રીતે જ પૂર્વોકત નાસ્તિકવાદી કર્મરૂપ વાયુથી પ્રેરાએલ હેઈને નરકરૂપ ખાડામાં પડી જાય છે પછી ત્યાંથી નીકળીને એક ગર્ભમાથી બીજા ગર્ભમાં, એક જન્મમાંથી બીજા જન્મમાં, એક મરણમાથી બીજા મરણમાં અને એક દુ:ખમાથી બીજા દુઃખમાં પ્રાપ્ત થાય છે એ નાસ્તિકવાદી દક્ષિણગામી નરયિક અર્થાત્ નરકાવાસમાં પણ દક્ષિણ દિશાના નરકસ્થાનમાં ઉત્પન્ન થવાવાળા, કૃષ્ણપાક્ષિક અર્થાત
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy