SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ६ नास्तिकवादिवर्णनम् २०९ वहिबाह्ये चतुरस्राः चतुष्कोणाः, अधः अधो भागे क्षुरमसंस्थानसंस्थिता:-क्षुरप्रसंस्थानवन्तः, नित्यान्धकारतमसः-नित्यं सार्वकालिकम् अन्धकारतमः-अन्धकारेषु तमः अन्धकारतमः अतिशयिततमो यत्र ते तथा सर्वथाऽत्यन्तान्धकारयुक्ताः, व्यपगतग्रहचन्द्रसूर्यनक्षत्रज्योतिःप्रभाः-ग्रह-चन्द्र-मर्य-नक्षत्रप्रकाशपुञ्ज रहिताः, मांस, रुधिरं शोणितं पूयं = पकं रुधिरम् , एतेषां पटलं-समूहः एव चिक्खल्लंप्रचुरकर्दमस्तेन लिप्तम् , अनुलेपन लेपयुक्तं तलं यत्र ते तथा, अशुचिविस्राः अशुचि अपवित्रं विस्रम् कुथितमांसादिगन्धो यत्र ते तथा अतएव परमदुरभिगन्धाः-परमः अतिशयितः दुरभिगन्धो = दुर्गन्धो यत्र ते तथा, कापोताग्निवर्णाभा:-कृष्णाग्निवर्णाभाः ।। कर्कशस्पर्शा: बज्रमयकण्टकाकीर्णत्वात् कठिनस्पर्शाः, अत एव दुरधिसह्याः-दुःखेन सहनीयाः अशुभाः अविद्यमानं शुभं-कल्याणं यत्र ते तथा, नरकाः नैरयिकनिवासाः, नरकेषु-निरयेषु अशुभा पञ्चानामपीन्द्रियार्थानामशोभनत्वात् शातरहिता वेदना व्यथा । नरकेषु नैरयिकाः नरकस्थजीवाः न निद्रान्ति-निद्रां न लभन्ते, न प्रचलायन्ते ईषदपि न स्वपन्ति, स्मृति-स्सरणं अब नरक का वर्णन करते हैं-'ते णं नरगा' इत्यादि । वे नरकावास, मध्य में गोल हैं । बाहर चतुष्कोण वाले हैं। नीचे क्षुर ( उस्तरा) के समान तीक्ष्ण हैं । सर्वथा अन्धकारयुक्त हैं। जहा ग्रह चन्द्र सूर्य नक्षत्रों का प्रकाश नहीं होता है । वे नरकावास वसा मांस रुधिर और पीव - विकृत रुधिर के कीचड से युक्त हैं, अपवित्र हैं, कुथित - सडे हुए मांस आदि की गंध वाले होने से जहा अतिशय दुर्गन्ध है और धम्यमान -- लोहे की काली अग्नि की ज्वाला के समान वर्ण वाले हैं । वज्र के कांटे युक्त होने से जिन का स्पर्श कठोर है इस लिए वे दुस्सह्य हैं अशुभ हैं और वहाँ अशुभ हो वेदना है । नरक के जीवों को निद्रा नहीं आती है --वे न२४d qणुन ४२ छ-'ते णं नरगा' त्या તે નરકવાસ મધ્યમ ગોળ છે બહાર ચતુષ્કોણ વાળાં છે નીચે મુર (અસ્તરા) ન જેવા તીક્ષ્ણ ધારવાળા છે બિલકુલ અધિકારયુકત છે જ્યા ગ્રહ, ચન્દ્ર, સૂર્ય, નક્ષત્રેિ પ્રકાશ નથી તે નરકવાસ વસા માંસ રૂધિર અને પીવ (પ) વિકૃત રૂધિરના કીચડથી યુકત છે અપવિત્ર છે, કથિત સડેલા માસ આદિથી ગધવાળા હોવાથી જ્યા અતિશય દુર્ગધ છે અને ધમ્યમાન લોઢાની કાળી અગ્નિની જ્વાલાના જેવા વર્ણવાળા છે વજાના કાટાવાળા હોવાથી જેને સ્પર્શ કરે છે તેથી તે દુ:સહ્ય છે, અશુભ છે,
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy