SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ मुiिहर्षिणी टीका अ. ६ नास्तिकवादिवर्णनम् २०१ टीका- ' जानि य ' - इत्यादि । 'धूया' इति दुहिता । ' सुन्दा ' इति स्नुषा = पुत्रवधूः । शेषं स्पष्टम् ॥ ० ११ ॥ अथ मातृप्रभृतिषु दण्डप्रकारं वर्णयति - 'सीओदग०' इत्यादिमूलम् -सीओदगवियसि कायं बोलित्ता भवइ, उसिणोदयवियडेण कार्य सिंचित्ता भवइ, अगणिकाएण कार्य उड्डुहिता भवइ, जोतेण वा वेत्तेण वा नेतेण वा कसेण वा छिवाडीए वा लयाए वा पासाई उद्दालिता भवइ, दंडेण वा अट्टिणा वा मुट्टिणा वा लेलएण वा कवालेण वा कार्य आउट्टिता भवर, तह पगारे पुरिसजाए संवसमाणे दुम्मणा भवंति, तहपगारे पुरिसजाए विप्पवसमाणे सुमणा भवंति ॥ सू० १२ ॥ छाया - शीतोदकविकटे कार्य ब्रुडिता भवति, उष्णोदकविकटेन कार्य सेक्ता भवति, अग्निकायेन कायमुद्दग्धा भवति, योक्त्रेण वा वेत्रेण वा नेत्रेण ET कराया वा छिवाडिकया वा लतया वा पार्श्वान्युद्दालयिता भवति, दण्डेन वा अस्था वा मुष्टया वा लेष्टुकेन वा कपालेन वा कायम् आकुट्टिता भवति, तथाप्रकारे पुरुषजाते संवसति दुर्मनसो भवन्ति, तथाप्रकारे पुरुषजाते विप्रवसति सुगमनसो भवन्ति ॥ मू० १२ ॥ टीका- 'शीतोदके' - त्यादि । शीतं च तदुदकं शीतोदकं तेन विकटेशीतजलवश्वेन दुम्सहे जलाशयादौ शीतऋतुप्रभृतिषु कार्य शरीरं बुद्धिता = निमअब नास्तिक का आभ्यन्तर परिषत् के साथ वर्ताव का वर्णन करते हैं:- ' जावि य से अभिंतरिया ' इत्यादि । वादी की जो आभ्यन्तर परिषद् होती है, जैसे माता, पिता, भ्राता, भगिनी, भार्या, पुत्री और पुत्रवधू, इनके किसी एक छोटे से अपराध के होने पर भी स्वयं भारी दण्ड देता है । जैसे-- ॥ सू० ११ ॥ હવે નાસ્તિકના આભ્યન્તરપાષની સાથેના વર્તાવનું વર્ચુન કરે છે'नावि य से अभितरिया' इत्याहि. नास्तिवाहीनी में मन्यन्तर परिषद होय छे, અેન, સ્ત્રી પુત્રી અને પુત્રવધૂ, તેમના કાઇ પણ નાના જેવા તેમને ભારી દડ આપે છે જેમકે~(સ્ ૧૧) महे-भाता, पिता, लाई, અપરાધ થતાં પણ પેતે
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy