SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २०० दशाश्रुतस्कन्धसुत्रे वर्तितं स्थापितम्, सिंहपुच्छितं = सिंहपुच्छबद्धमित्यर्थः एवं वृषभपुच्छितम्, दावाग्निदग्धकंचनवनिना भस्मीभूतम्, काकिणीमांसखादितं-काकिणीकपर्दिका बत्तुल्यमस्य यन्मांसं खण्डशः कृतं, तत् काफ-गृद्ध-कुक्कुर-शृगालादिभिः खादित-भक्षितम्, भक्तपाननिरुद्धकम् -अवरुद्धभक्तपानकं, भोजनपानरहितमिति यावत्, इमं यावज्जीवबन्धन, जीव-जीवन प्राणस्थितिमभिव्याप्य जीवनपर्यन्तमिति यावत, वन्धनं यावज्जीववन्धन, तत् कुरुत, इमम अन्यतरेण-बहनां मध्ये केनचिदन्यतमेन अशुभेन कुमारेण = भल्लादिभेदनलक्षणेन कुत्सितेन मारणेन मारयत घातयत ॥ ५० १० ॥ नास्तिकानामाभ्यरिक परिपदं प्रति व्यवहारं वर्णयति-'जावि ये'त्यादि मूलम्-जावि य से अभितरिया परिसा भवइ, तं जहा. मायाति वा पियाति वा भायाति वा भगिणित्ति वा भजाति वा धूयाति वा सुण्हाति वा, तेसिपि य णं अण्णयरंसि अहालहुयंसि अवराहसि सयमेव गरुयं दंडं वत्तेइ, तं जहा-सू०११॥ छाया-याऽपि च तस्याऽऽभ्यन्तरिका परिपद्भवति. तद्यथा-मातेति गा पितेति वा भ्रातेति वा भगिनीति वा भार्येति वा दुहितेति वा स्नुषेति वा, तेषामपि च खलु अन्यतरस्मिन् यथालघुकेऽपराधे स्वयमेव गुरुकं दर्ण वर्तयति. तघ्रथा-|| मु० ११ ॥ शरीर में नमक-आदि क्षार भर दो । दन्भवत्तियं-- इन के शरीर में डाभ आदि तीखे घास चुभाओ । सीहपुच्छियं--सिंह की पुंछ के साथ बाध कर छोड दो । इस प्रकार वसभपुच्छियं-बैल की पूँछ से बाँध दो । दवग्गिय-दावाग्नि में जला दो। काकणीमंसखाइयं-कौडी जैसे "इन के मांस के टुकडे२ कर के कोए, गीध, कुत्ता और सियार आदि को खिलादो । इन का खाना और पीना पंध कर दो । इन को जीवनभर बाध रखो । इन को किसी एक प्रकार की कुमौत से मार डालो । म० १०॥ दभवात्तर = 11 १२॥२मा Er Ale diy घास मासे सीहपुच्छियं-सिंडनी પંછડી સાથે તેને બાધી છુટે મુકી દીએ, એવી જ રીતે સક્ષમg =બળદની धुंछी माध। दवग्गिदढयं-हापानिमा माजी म काकणीमसखाइयं-तेना માસના કેડી જેવા કટકા કરી કાગડા, ગીધ, કુતરા, શિયાળ આદિને ખવરાવી દીઓ તેને ખવરાવવા પીવરાવવાનું બંધ કરે, તેને જીવનભર બાંધી રાખે. તેને કોઈપણ પ્રકારના કમેતે મારી નાખે, ( ૧૦) -
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy