SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ६ नास्तिकवादिवर्णनम् चारकं कारागृह तत्र वन्धनं यस्य तथाभूतं कुरुत, इस निगडयुगल-सङ्कुचितमोटितं-निगडस्य युगलं-युग्मं तेन पूर्व सङ्कुचितः पश्चान्मोटितः कुटिलीकतास्तथाविधं कुरुत, इमं हस्तछिन्नकं-हस्ते करे छिम्नः कार्तितो हस्तच्छिन्नः, स एव हस्तच्छिन्नकस्तम् कुरुत, अत्र छिन्नशब्दस्य परनिपातः प्राकृतत्वात् , एवमग्रेऽपि वोध्यम् । एवम् अनेन प्रकारेण पादच्छिन्नकं कर्णछिन्नकं, नासिकाछिन्नकम् , ओष्ठच्छिन्नकं. शीर्पच्छिम्नक, मुखच्छिन्नकं, वेदच्छिन्न-छिम्नचिह्नक, हृदयोत्पाटित-विदीर्णहृदयम् कुरुत, एवम् अनेन प्रकारेण उत्पाटितनयनवृषणदशनवदनजिहम् , अवलम्बितम्-कूपवृक्षादौ रज्ज्वादिना लम्बितम् , घर्षित कठिनभूम्यादौ काष्ठादिवद् घर्षिताङ्गम् , घोलित-दधिभाण्डवत् मन्थितम् , शूलाचित-शूलिकोपरि समारोपितम्, शूलाभिन्नम्, क्षारवर्तितं-शस्त्रेण च्छित्या लवणादीभिः क्षारपदाथैः वर्तितं = सहितम्, दर्भवर्तितं-दर्भेषु = तीक्ष्णाग्रकुशेषु में डाल दो । णियलजुयलसंकोडियमोडियं-इन को दोनों पैर बांध कर शरीर को पीछली ओर मोड दो । इसी प्रकार हत्थछिन्नयं--इन के हाथ काट डालो, पैर काट डालो, कान काट डालो, नांक काट डालो, ओष्ट काट डालो, मस्तक कटा डालो, मुख काट डालो, पुरषचिह्न काट दालो, हृदय को चीर डालो, तथा इसी प्रकार इन का नेत्र, वृषणअण्डकोष, दात, शरीर और जिह्वा को खींच डालो। गले में रस्सी, बांध कर कुएँ तथा वृक्ष पर लटकादो। घंसियं-लकडी की तरह कठिन भूमि में इनके शरीर को घसीटो । घोलियं-दही की तरह इनका मन्धन कर डालो । मूलाइयं-शूली पर चडा दो। मूलाभिन्नं -- इनका शरीर त्रिशूल से भेद डालो । खारवत्तियं--शास्त्रो से छेद कर इन के 143साथी १४ी हामा नियलवंधणं तन मेडिमा नामो हडिवधणं० तेने मामा चारगबंधणं तन रेसमा नामो नियलजुयलसंकोडियमोडिय તેને બે પગ બાંધીને શરીરની પાછળના ભાગમાં મરડી દીઓ એવી જ રીતે -इस्थछिन्मयं तना डाय ४थी ना -400 14..नाम, पीना, नापी... નાખે, હોઠ કાપી નાખે, માથુ કાપી નાખે, મઢ કાપી નાખે, પુરુષચિહ્ન કાપી ના હૃદયને ચીરી નાખે, તથા એજ પ્રકારે તેના નેત્ર, વૃષણ-અડકોષ, દત, શરીર અને જીભને ખેચી નાખો ગળામાં રસી બાધીને કુવામાં તથા વૃક્ષ ઉપર લટકાવે पंसिय= साडीनी पेठ ४४ष्य भूमि ५२ तेना शरीरने घसे घोलियं हीनी पे तेन. पदावी नाणी, मूलाइयं शूटी ५२ यावी या मुलाभिन्नं तेना शरीरने ત્રિશુલથી ભેદી ના વત્તિ શસ્ત્રોથી છેદીને તેમાં મીઠું વગેરે ખાર ભરી દીએ
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy