SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ १९८ श्री दशाश्रुतस्कन्धमूत्रे रकबन्धनं कुरुत, इमं निगडयुगलसङ्कुचितमोटितं कुरुत, इमं हस्तच्छिन्नकं कुरुत, इमं पादच्छिन्नकं कुरुत, इमं कर्णच्छिन्नकं कुरुत, इमं नासिकान्छिन कुरुत, इममोष्ठच्छिन्नकं कुरुत, इमं शीर्षच्छिन्नकं कुरुत, इमं मुखच्छिमकं कुरुत, इमं वेदच्छिन्नकं कुरुत, इमं हृदयोत्पाटितं कुरुत, एवं नयन-वृपण-दशन-वदनजिबोत्पाटितं कुरुत, इममवलम्वितं कुरुत, इमं घर्पितम् इमं घोलितम् , उमं शूलाचितम् , इमं शूलाभिन्नम् , इमं क्षारवर्तितं कुरुत इमं दर्भवर्तितं कुरुत, इमं सिंहपुच्छितं कुरुत, इमं वृषभपुच्छितं कुरुत, इमं दावाग्निदग्धकं कुरुन, इमं काकिणीमांसखादितं कुरुत, इमं भक्तपाननिरुद्धकं कुरुत, इमं यावज्जीवबन्धनं कुरुत, इममन्यतरेणाशुभेन कुमारेण मारयत ॥ सू. १० ॥ ' टीका-'इम'-मित्यादि । भो ! इमंदासादिकम् दण्डयत-दण्डरूपेण हिरण्यादिकं गृह्णत, कशादिना प्रहरत वा, इमम्-पतम् मदाज्ञालोपिनम् मुण्ड; यत शिरःस्थ केशान् कर्तयत. इमं तर्जयत अगुल्यादिना भर्सयत, इमं ताडं: यत-चपेटादिना ताडितं कुरुत. इमम् अपराधिनं अन्दुकबन्धनम्-अन्यते-वध्यतेऽनेनेत्यन्दुकः 'हत्थकडी' ति भाषायां तेन वन्धनं-नियन्त्रणं यस्य तथाभूतं कुरुत, इमं निगडवन्धनं निगढेन वेडीतिप्रसिद्धेन बन्धनं यस्य तादृशं कुरुत, हडिवन्धनं बोटकवन्धनं 'खोडा' इति भाषायाम् कुरुत, चारकवन्धनं पडे दण्ड का स्वरूप वर्णन करते हैं-'इम' इत्यादि । नास्तिकवादी अपने आज्ञाकारी पुरुषों को कहता है कि. . हे पुरुषी ! इन अपराधी दास आदि पर दण्ड (जुर्माना) करी, अथवा कशा-चावुक आदि से इनको मारो । मेरी आज्ञा का उल्लङ्घन करने वाले इनका शिर मुंडा डालो । तज्जेह-इन का अंगुली आदि से तर्जन करो । तालेह-इन को चपेटे लगाओ । अंदुयवंधणंइन को हाथकडियों से जकड दो। नियलबंधणं- इन को वेडियों में डाल दो । हडिबंधणं-इन को खोडे में दे दो । चारगबंधणं--इन को जेल , मारे 3ना स्व३५नु पर्थन ४२ छ-'इमं त्याहि . . . . " નાસ્તિકવાદી પિતાના આજ્ઞાકારી પુરુષોને કહે છે કે-હે પુરુષે ! આ અપરાધી દાસ આદિને દડ (જુના) કરે અથવા કશા ચાબુક આદિથી તેને મારે મારી माज्ञानु Ga - ४ावणमानु भाथु भुडी नामी तज्जे- तने माजी - हिथा तन-मावा, ति२२४ तालेह- तेन से An अंदयपंधणं तेने
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy