SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ६ नास्तिकवादिवर्णनम् जीवीत्यर्थः । तेषां पूर्वोक्तानां दासादिभोगपुरुषपर्यन्तानामपि अन्यतरस्मिन् कस्मिंश्चिदपि यथालघुके सर्वथा स्वल्पे कपर्दिकाद्यपहरणरूपे उच्चैःशब्दोच्चारणादिरूपे वा अपराधे-अपकारे सति स्वयमेव आत्मनैव न तु नियन्त्रपेक्षां करोति गुरुकं--गुरुमेव गुरुकं महान्तं पाणातिपातादिकारकं दण्डं शासनं वर्तयति-प्रयोजयति तदण्डवर्तनं यथा-॥ मू० ९॥ गुरुकं दण्डस्वरूपं दर्शयति--'इम' इत्यादि । मूलम्-इमं दंडेह, इमं मुंडेह, इमं तजेह, इमं तालेह, इमं अंदुयबंधणं करेह, इमं नियलबंधणं करेह, इमं हडिबंधणं करेह, इमं चारगबंधणं करेह, इमं नियलजुयलसंकोडियमोडियं करेह, इमं हत्थछिन्नयं करेह, इमं पायछिन्नयं करेह, इमं कण्णछिन्नयं करेह, इमं नकछिन्नयं करेह, इमं उछिन्नयं करेह, इमं सीस छिन्नयं करेह, इमं वेयछिन्नयं करेह, इमं हियउप्पाडियं करेह, इमं नयण-वसण दसण वदण जिब्भुप्पाडियं करेह, इमं ओलंबियं करेह, इमं घंसियं, इमं घोलियं, इमं सूलाइयं, इमं सूलाभिन्नं, इमं खारवत्तियं करेह, इमं दब्भवत्तियं करेह, इमं सीहपुच्छियं करेह, इमं वसहपुच्छियं करेह, इमं दवग्गिदडयं करेह, इमं काकणीमंसखावियं करेह, इमं भत्तपाणनिरुद्धयं करेह, इमं जावजीवबंधणं करेह, इमं अन्नतरेणं असुभेणं कुमारेणं मारेह ॥ सू० १०॥ छाया-इमं दण्डयत, इमं मुण्डयत, इमं तर्जयत, इमं ताडयत, इममन्दुकवन्धनं कुरुत, इमं निगडवन्धनं कुरुत, इमं हडिवन्धनं कुरुत, इमं चाधनका उपभोग करने वाला, उनके किसी प्रकार के मात्र कोडी की चोरोरूप अथवा जोर से योलनेरूप छोटे भी अपराध के होजाने पर वह किसी दूसरे की अपेक्षा नहीं रखता हुआ अपने-आप ही उनको यडा भारी दण्ड देता है, जैसे कि-॥ सू०.९॥ પણ પ્રકારની માત્ર કેડીની ચેરીરૂપ અથવા જોરથી બોલવારૂપ નાને પણ અપરાધ કર્યો હોય તે તે બીજા કેઈની અપેક્ષા ન રાખતા પિતે જ તેમને બહુભારે દડ भाप छ भ-(सू०६) -
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy