SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ १८४ दशाश्रुतस्कन्धसूत्रे स च प्राणिनामधिकलोभात् समस्तवस्तुविपये प्रादुर्भवति, स च ( परिग्रहः ) वाह्याभ्यन्तरभेदाद् द्विविधः, तत्र वाद्यः संयमसाधनीभूतत्रत्रपात्राद्यतिरिक्तधनधान्यादिभेदाद् बहुविधः आभ्यन्तरश्च - मिथ्यात्वाऽविरतिकपायप्रमादादिभेदादनेकधा । स च परिग्रहो वास्तविकोऽनर्थकारकः तथा चोक्तम् ' " द्वेपस्याऽऽयतनं धृतेरपचयः क्षान्तेः प्रतीपो विधि क्षेपस्य मुहम्मदस्य भवनं ध्यानम्य कष्टो रिपुः । दुःखस्य प्रमत्रः सुखस्य निधनं पापस्य वासो निजः, प्राज्ञस्यापि परिग्रहो ग्रह व क्लेशाय नाशाय च ॥ १ ॥ | " इति । , (५) परिग्रह - मूर्छा - ममत्व - भाव से वस्तु का ग्रहण करना, वह प्राणियों को अधिक लोभ से होता है । बाह्य और आभ्यन्तर के भेद से दो प्रकार का परिग्रह होता है । बाघ - संयम के साधन वस्त्र और पात्र आदि से अतिरिक्त धन और धान्य आदि के भेद से बहुत प्रकार का है । आभ्यन्तर - मिथ्यात्व अविरति कषाय आदि के भेद से अनेक प्रकार का है । वह परिग्रह वास्तविक अनर्थकारक है । कहा भी है" द्वेपस्याऽऽयतनं घृतेरपचयः क्षान्तेः प्रतीपो विधिव्यक्षेपस्य सुहृन्मदस्य भवनं ध्यानस्य कष्टो रिपुः । दु:ग्वस्य प्रभवः सुखस्य निधनं पापस्य वासो निजः प्राज्ञस्यापि परिग्रहो ग्रह इव क्लेशाय नाशाय च ॥१॥" इति । परिग्रह द्वेष का स्थान है । धैर्य का नाश करने वाला है । La (4) परिग्रह - भूर्छा - ममत्व - भावथी वस्तु रवी ते प्राणीखाने वधारे àાભથી થાય છે બાહ્ય અને આભ્યન્તરના ભેદથી બે પ્રકારના પરિગ્રહ થાય છે મા–સયમના સાધન વસ્ત્ર અને પાત્ર આદિથી અતિરિકત ધન તથા ધાન્ય આદિથી મહુ પ્રકારના ઇં આભ્યન્તર-મિથ્યાત્વ અતિરતિ કષાય આદિના ભેદથી અનેક પ્રકારના छे. ते परिग्रह वास्तवि अनर्थ छे, छु यागु छे. " द्वेषस्याऽऽयतनं धृतेरपचयः क्षान्तेः प्रतीपो विधिक्षेपस्य सुहृन्मदस्य भवनं ध्यानस्य कष्टो रिपुः । दुःखस्य प्रभवः सुखस्य निधनं पापस्य वासो निजः प्राज्ञस्यापि परिग्रही ग्रह इव क्लेशाय नाशाय च 99 11211 Sta. પરિગ્રહ દ્વેષનું સ્થાન છે ધૈર્યના નાશ કરવાવાળું છે ક્ષાન્તિને થત્રુ છે.
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy