SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ५ चित्तसमाधिस्थानवर्णनम् छाया-एवमभिसमागम्य, चित्तमादाय आयुष्मन् ! । श्रेणिशोधिमुपागम्य, आत्मशोधिमुपैति च ॥ १७ ॥ इति ब्रवीमि ॥ पञ्चमी दशा समाप्ता ॥ ५ ॥ __टीका-'एव' मित्यादि । हे आयुष्मन् ! शिष्य ! एवम् उक्तप्रकारेण अभिसमागम्य-अभि = सर्वतः समागम्य-विज्ञाय चित्तं =रागद्वेषरहितमन्तःकरण आदाय अवलम्ब्य श्रेणिशोधि-श्रेण्याक्षपकश्रेण्याः शोधि=नमल्यम् उपागम्य प्राप्य मुनिः आत्मशोधिम् = आत्मनो निर्मलतां ज्ञानावरणीयादिदोषराहित्यम् उपैति प्राप्नोति ॥ १७ ॥ 'तिबेमि' इति ब्रवीमि इति एतद् ब्रवीमि भगवन्महावीरस्वामिमुखाद् यथा श्रुतं तथा हे जम्बूः ! त्वां कथयामि ॥ ॥ इति श्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगधपचनैकग्रन्थनिर्मायक-वादिमानमर्दक-श्रीशाहूच्छत्रपतिकोल्हापुरराजप्रदत्त – 'जैनशास्त्राचार्य -पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालव्रतिविरचितायां श्रीदशाश्रुतस्कन्धभूत्रस्य मुनिहर्पिण्याख्यायां व्या ख्यायाम्-चित्तसमाधिस्थानाख्यं पञ्चममध्ययनं समाप्तम् ॥५॥ पूर्वोक्त विषय का उपसंहार करते हुवे कहते हैं 'एवं' इत्यादि । हे आयुष्मन् ! शिष्य ! इस रीति से सब जान कर अन्त:करण को रागद्वेषरहित बना कर और क्षपकश्रेणि की शुद्धि को पाकर मुनि आत्मशुद्धि को पाता है । सू० १७ ॥ ___इति 'ब्रवीमि'-सुधर्मा स्वामी कहते हैं-हे जम्बू ! भगवान महावीर के मुख से जैसा मैंने सुना वैसा तुझे कहता हूँ। इति दशाश्रुतस्कन्ध सूत्र की 'मुनिहर्षिणी' टीका के हिन्दी अनुवाद ___ में 'चित्तसमाधि' नामका प्रश्चम अध्ययन समाप्त हुआ ॥५॥ पूरित विषयने ५ 8२ ४२ता हे छ-'एवं' त्या હે આયુમન્ શિષ્ય ! રીતે સઘળું જાણું લઈને અન્તઃકરણને રાગદ્વેષરહિત બનાવીને તથા ક્ષપકશ્રેણીની શુદ્ધિને મેળવીને મુનિ આત્મશુદ્ધિ પ્રાપ્ત કરે છે (૧૭) इति ब्रवीमि- सुधास्वामी ४९ छे ४-ॐ ! भू । लगवान महावीरना મુખેથી જેવું મેં સાંભળ્યું તેવુંજ તમને કહું છું દશાશ્રુતસ્કલ્પસૂત્રની “મુનિહર્ષિણી ટીકાના शुभराती मनुवाहमा चित्तसमाधि नाभर्नु પંચમ અધ્યયન સમાપ્ત થયું (૫)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy