SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ५ चित्तसमाधिस्थानवर्णनम् १४९९ टीका-'नेद'-मित्यादि । मुनिः इदं चित्तम् जातिस्मरणज्ञानं समादाय= प्राप्य लोके-संसारे भूयः पुनः न जायतेनोत्पद्यते । सज्ञिज्ञानेन-जातिस्मरणेन आत्मनः स्वस्य उत्तमम् उत्कृष्टं स्थानं संयम, हितम्, अथवा निरतिशयानन्दलक्षणं मोक्षं जानाति=बुध्यते ॥ २ ॥ यथार्थस्वप्नं वर्णयति-'अहा तचं' इत्यादि । मूलम्-अहातच्चं तु सुमिणं, खिप्पं पासइ संवुडे । सव्वं वा ओहं तरइ, दुक्खाओ य विमुच्चइ ॥३॥ छाया-'याथातथ्यं तु स्वप्नं, क्षिप्रं पश्यति संवृतः ।। सर्व वौघं तरति, दुःखाच विमुच्यते ॥ ३ ॥ टीका-'अहातच्चं'-इत्यादि । संवृतः इन्द्रियनोइन्द्रियदमनेन निरुद्धास्रवः समाहितात्मा संयतः याथातथ्यं यथार्थफलं स्वप्नं पश्यति अवलोकते । स्वप्नफळमाह - दृष्टयाथातथ्यस्वप्नः संयतः 'वा' शब्दो निश्चयार्थकः, सर्वम्, ओघ-संसारप्रवाहं क्षिप्रं शीघ्रं तरति = पारयति च-पुनः दुःखात्-दुःखकारण (२) जातिस्मरण के प्रभाव का वर्णन करते हैं-'णइमं' इत्यादि । मुनि इस जातिस्मरण ज्ञान को प्राप्त कर संसार में पुनः पुनः जन्म नहीं ग्रहण करता है । और सज्ञिज्ञान-जातिस्मरण से अपने उत्तम संयम अथवा निरतिशयानन्दरूपी मोक्ष को जान लेता है ॥२॥ (३) यथार्थस्वप्नका वर्णन करते हैं- 'अहातच्चं' इत्यादि । इन्द्रियके दमनद्वारा आसवका निरोध होजाने पर, तथा आत्मा संयत होजाने से यथार्थफलवाले स्वप्नको देखता है। जिसने स्वप्नको यथातथ्य देखा है वैसा मुनि समस्त संसारप्रवाह को पार करता है। (२) तिस्भरना प्रभावनु पर्गन ४२ छ- 'णइमं' त्या મુનિ એવા જાતિસ્મરણ જ્ઞાનને પ્રાપ્ત કરીને સંસારમાં ફરીફરીને જન્મ ગ્રહણ કરતા નથી, અને સજ્ઞીજ્ઞાન-જાતિસ્મરણથી પિતે ઉત્તમ સંયમ નિરતિશયાનંદરૂપી मोक्षने पाभी से छे. (२) (3) यथार्थ श्वननु न ४२ छ- 'अहातचं त्या ઈન્દ્રિયના દમનદ્વારા અસવને નિરોધ થઈ જતાં તથા આત્મ સંયત થઈ જતાં યથાર્થફલવાળાં સ્વપ્નને જુએ છે જેણે સ્વપ્નને યથાતથ્ય જોયાં છે એવા મુનિ સમસ્ત સંસારપ્રવાહને પાર કરે છે, શારીરિક માનસિક બેઉ જાતનાં દુ ખેથી મુકત થઈ જાય
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy