SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १५० दशाश्रुतस्कन्धमत्रे कर्मतः शारीरिकमानसिकोभयदुःखाद्वा विमुच्यते । अयं भावः - संयतेन्द्रियस्य स्वप्नं आशुफलवान् भवति, संयतेन्द्रिय एव महावीर स्वामिवत् यथार्थ स्वप्न पश्यति, यथार्थस्वप्नदर्शनेन स आत्मा भवसिन्धुं तरति, कर्मवन्धनेभ्यश्च विमुच्यते ॥३॥ __ अथ देवदर्शनमाह-पंताई' इत्यादि । मूलम्-पंताई भयमाणस्स, विवित्तं सयणासणं । अप्पाहारस्स दंतस्स, देवा दंसेंति ताइणो ॥४॥ छाया-प्रान्तानि भजमानस्य, विविक्तं शयनासनम् । ___ अल्पाहारस्य दान्तस्य, देवा दर्शयन्ति तायिनः ॥ ४ ॥ टीका- 'पंताई' -इत्यादि । प्रान्तानि-प्र-प्रकृष्टः पर्युपितत्वेन वा, अन्तः अवसानं येपां तानि स्वाभाविकरसरहितानि पर्युपितानि भाण्डे उर्वरितानि अम्लतक्रमिश्रितवल्लचणकादिनिष्पन्नानि दोपरहितानि अर्थापत्त्या चतुर्विधाशनानि, विविक्तं-स्त्रीपशुपण्डकादिरहितमेकान्तशयनासनं-शयनं शय्या वसतिः, आसनं साद्धहस्तद्वयपरिमितम् , अनयोः समाहारस्तथा, तद् भजमानस्य सेवमानस्य शारीरिक और मानसिक दोनों दुःखोंसे मुक्त होजाता है। तात्पर्य यह है कि-जिसकी इन्द्रियां दान्त हैं ऐसा महावीर स्वामी की.नाई यथार्थ स्वप्न को देखता है । यथार्थ स्वप्न का दर्शन से वह आत्मा भवसिन्धु को तैर जाता है, और कर्मबन्धन से मुक्त हो जाता है ॥३॥ (४) देवदर्शन का वर्णन करते हैं-'पंताई ' इत्यादि। पात्रमें स्वाभाविकरसरहित इकडे किये हुए खट्टी तक्र से मिश्रित वाल और चने आदि से बने हुए दोषरहित चार प्रकार के भोजन करनेवाले को, और नी पशु पण्डक आदि से रहित एकान्त स्थान में છે તાત્પર્ય એ છે કે-જેની ઈન્દ્રિયે દન્ત છે એવા મહાવીર સ્વામીના પૈઠે તે યથાર્થ સ્વપ્ન જુએ છે, યથાર્થ સ્વપ્નના દર્શનથી તે આત્મા ભવસિધુને તરી જાય છે અને કર્મબન્ધનથી મુકત થઈ જાય છે (૩) (४) वहननु पर्जुन ४२ छ – 'पंताईत्यादि પાત્રમાં સ્વાભાવિકસરહિત એકઠી કરેલી ખાટી છાસથી મિશ્રિત થયેલા વાલ તથા ચણા આદિથી બનાવેલા દેષરહિત ચાર પ્રકારના અહાર કરવાવાળાને તથા સ્ત્રી પશુ પંડક આદિથી રહિત એકાન્ત સ્થાનમાં શા સસ્તારકનુ સેવન કરવાવાળાને,
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy