SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ५ चित्तसमाधिस्थानवर्णनम् १२९ वाणिज़ग्रामनामकं नगरं-मूलनगर, राजधानीत्यर्थः आसीत्, अत्र-इह नगरप्रस्तावे नगरवर्णकः = नगरवर्णनाधिकारः भगितव्यः = ' रिद्धत्थिमियसमिद्धे ? इत्यादि शास्त्रोक्तो वक्तव्यः, विशेषं जिज्ञासमानैरन्यतः औपपातिकसूत्रादितो नगरवर्णनं सङ्ग्राह्यम् । तस्य खलु वाणिजग्रामनगरस्य बहिः बाह्ये उत्तरपौरस्त्ये ऐशाने दिग्भागे-दिगन्तराले दूतिपलाशकम् एतन्नामकं नाम-प्रसिद्धं चैत्यम्-उद्यानम् आसीत् । अत्रापि चैत्यवर्णनाधिकारो भणितव्यः । तत्र नगरे जितशत्रुः राजा आसीत् । तस्य जितशत्रोः राज्ञः धारिणीनाम देवी-महिपी । एवम् अनेन प्रकारेण सर्व समवसरणं-समवसरणवर्णनं भणितव्यं वर्णनीयम् । 'यावत्' यावच्छब्देन औपपातिकसूत्रोक्तविशेषणं संग्राद्यम्, तत्रोद्याने पृथिवीशिलापट्टकः= सिंहासनाकारः पापाणखण्डविशेष आसीत् । स्वामी भगवान् महावीरः समवसृतः समागतः । ततः परिपत्-जितशत्रुप्रभृतिनगरवासिजनसमुदायो भगनद्वन्दनार्थ स्वस्वस्थानाद निर्गता-निःसृता सती भगवदुपकण्ठे समागता । ततो यहा नगर का वर्णन जानना चाहिए, 'रिद्धस्थिमियसमिद्धे' इत्यादिरूप से औपपातिकसूत्रोक्त चम्पानगरी के समान जानना चाहिए । उस वाणिजग्राम नगर के बहार ईशान कोण में, दूतिपलाशक नामका एक प्रसिद्ध उद्यान था । उद्यान का वर्णन भी औपपातिकसूत्र से जानना चाहिये । उस नगर में जितशत्रु नामका राजा था । उस राजो के धारिणी नामकी रानी थी। इन सब का वर्णन 'भी औपपातिक सूत्र में है । उस उद्यान में सिंहासन के आकार का एक शिलापट्ट था । वहा भगवान महावीर स्वामी समवसृत हुए, अनन्तर जितशत्रु आदि नगरनिवासी मनुष्यसमुदाय परिषदरूप से भगवान को वन्दना करने के लिये अपने२ 'स्थान से समवसरण में समये allgrययाम नामे मे ना तु मही नगनु न 'रिद्रथिमियसमिद्धे ઈત્યાદિરૂપથી ઔષપાતિકસૂત્રમાં કહેલ ચમ્પાનગરીના સમાન જાણી લેવું જોઈએ તે વાણિજગ્રામનગરની બહાર ઈશાન કેણમાં હૃતિ પલાશક નામે એક પ્રસિદ્ધ ઉદ્યાન હત ઉદ્યાનનુ વર્ણન પણ પપાતિક સૂત્રથી જાણી લેવું જોઈએ. તે નગરમાં જિતશત્રુ નામે રાજા હતે તે રાજાને ધારિણી નામે રાણું હતી એ બધાનુ વર્ણન પણ ઔપપાતિકસૂત્રમાં છે તે ઉદ્યાનમાં સિંહાસનના આકારને એક શિલાપટ્ટ હતું. ત્યા ભગવાન મહાવીર સ્વામી સમવસૃત થયા. બાદ જિતશત્રુ આદિ નગનિવાસી મનુષ્યસમુદાય પરિષદરૂપે ભગવાનને વન્દના કરવા માટે પિત–પિતાના સ્થાનથી સમવસરણમાં આવ્યા અને
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy