SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ७० - दशाश्रुतस्कन्धमत्र तमेव कहं कहित्ता भवइ आसायणा से हस्त ॥३०॥ (सू० २३) छाया-शैक्षो रात्निकस्य कथां कथयतस्तस्यां परिपद्यनुत्थितायामभिनायामव्युच्छिन्नायामव्याकृतायां द्वितीयं तृतीयमपि तामेव कथां कथयिता भवत्याशातना शैक्षस्य ॥३०॥ (मु० २३) टीका-'सेहे'-इत्यादि ! शैक्षः कथां कथयतो रात्निकस्य तम्यां कथाप्रचारिण्यां परिपदि सभायाम् अनुत्थितायाम्-उत्थानरहितायाम् अभिन्नायां= भेदरहितायाम् अग्वण्डितायामित्यर्थः, अव्युच्छिन्नायाम् व्यवच्छेदरहितायां यथावदवस्थितायाम् , अव्याकृतायां निःशब्दायाम् उपदेशश्रवणतत्परायामित्यर्थः, द्वितीय तृतीयमपि वारं तामेव कथां-गुरुचारितामेव कथां कथयिता यदि भवति तदा शैक्षस्याऽऽशातना भनति ॥ २३ ॥ (मू० २३) मूलम्-सेहे रायणियस्स सिज्जा संथारगं पाएणं संघट्टित्ता हत्थेण अणणुण्णवित्ता गच्छइ भवइ आसायणा सेहस्स ॥३१॥ (२४) छाया-शैक्षो रात्निकस्य शय्या-संस्तारकं पादेन संघटय हस्तेनाननुज्ञाप्य गच्छति भवत्याशातना शैक्षस्य ॥ ३१ ॥ (मु० २४) टीका-'सेहे'-इत्यादि । शैक्षो रात्निकस्य शय्यां शरीरपरिमितां संस्तारकं-साहस्तद्वयमितं प्रमादतः कदाचित् पादेनचरणेन संघटय स्पृष्ट्वा हस्तेन अननुज्ञाप्य = अक्षमापयित्वा यदि गच्छति तदा शैक्षस्याऽऽशातना भवति ॥ ३१ ॥ (म० २४) 'सेहे' इत्यादि । गुरु के व्याख्यान में एकत्रित हुई परिषद के उठने के, भिन्न होने के, व्यवच्छिन्न होने के और बिग्वरने के पूर्व, सुनने के लिए सभाजनों के उत्सुक होने पर भी यदि उसी-(गुरुजी की कही हुई ) कथा को दो या तीन बार कहे तो शिष्य को आशा तना होती है ॥ ३० ॥ (सू० २३) 'सेहे' इत्यादि । शिष्य, गुरु के शय्या और संस्तारक का प्रमादवश कदाचित् पैर से संघट्टा होने पर हाथ जोडकर क्षमापन किये 'सेहे त्या गुरुना व्याध्यानमा मेत्रित थयेटी परिषना 6वा, छुटा પડવા, વ્યવરિચ્છન્ન થયા અને વિખેરાય જવા–પહેલા, સાભળવા માટે સભાજને ઉત્સુક થતા હોય તે પણ જે તેજ-ગુરુજીએ કહેલી-કથાને બે અથવા ત્રણ વાર કહે તે શિષ્યને આશાતના થાય છે (૩૦) | સૂ ૨૩ || 'सेहे' त्याहि शिष्य गुरुनी या तथा सताने प्रभाहने १२ थर्ड
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy