SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ३ आशातनावर्णनम् ७१ ___मूलम्--सेहे रायणियस्स सिज्जा-संथारए चिट्टित्ता वा निसिइत्ता वा तुयट्टित्ता वा भवइ आसायणा सेहस्स ॥३२॥ (सू० २५) छाया-शैक्षो रात्निकस्य शय्या-संस्तारके स्थाता वा निषत्ता वा त्ववर्तयिता वा भवत्याशातना शैक्षस्य ॥ ३२ ॥ (म० २५) ____टीका-'सेहे-त्यादि। शैक्षो रात्निकस्य शय्या-संस्तारके स्थाताआरूढो वा निपत्ता-उपवेष्टा वा त्वग्वर्तयिता-पाचपरिवर्तयिता वा शयितेति यावत् यदि भवति तदा शैक्षस्याऽऽशातना भवति ॥ ३० ॥ (मु० २५) __मूलम्--सेहे रायणियस्स उच्चासणंसि वा समासणंसि वा चिट्रित्ता वा निसीइत्ता वा तुयद्वित्ता वा भवइ आसायणा सेहस्त ॥ ३३ ॥ (सू० २६) छाया-शैक्षो रात्निकस्योच्चासने वा समासने वा स्थाता वा निपत्ता वा त्वग्वर्तयिता वा भवत्याशातना शैक्षस्य ॥ ३३ ॥ (मू० २६) टीका-'सेहे'-इत्यादि । शैक्षो रात्निकस्योचासने-उत्तुङ्गासने वा समासने तुल्यासने वा स्थाता निषत्ता-उपवेष्टा त्वग्वर्तयिता-शयिता वा यदि भवति तदा शैक्षोस्य-शिष्यस्याऽऽशातना भवति ॥ ३३ ॥ (मु० २६) विना चला जाय तो शिष्य को आशातना होती है ॥३१॥ (सू० २४) _ 'सेहे' इत्यादि । गुरु के शय्या - संस्तारक पर यदि शिष्य खडा होवे, बैठे और शयन करे तो उसको आशातना होती है। ॥ ३२ ॥ (सू० २५) ' ' सेहे ' इत्यादि । शिष्य यदि गुरु से ऊंचे आसन पर या गुरु के बराबरी के आसन पर खडा होवे, बैठे अथवा शयन करे तो उस को आशातना लगती है ।। ३३ ।। (सू० २६) કદાચ જે પગથી સ ઘટ્ટ થઈ જાય અને જે હાથ જોડીને ક્ષમાપન કર્યા વિના ચાલ્યા જાય તે શિષ્યને આશાતના થાય છે (૩૧) છે સૂ ૨૪ છે 'सेहे' त्याहि गुरुना शय्या-सस्ता२४ ५२ ने शिष्य मे २९, मेसे શયન કરે તે તેને આશાતના થાય છે (૩૨) . ૨૫ છે 'सेहे' त्याहि शियले गुरुथी या मासन ५२ अथवा शुरुनी ॥२બરીના આસન ઉપર ઊભે હોય, બેસે કે શયન કરે તો તેને આશાતના લાગે છે (33) ॥ २६ ॥
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy