SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ.३ शवलदोषवर्णनम् । ६५ मूलम्-सेहे रायणियस्स वाहरमाणस्स अपडिसुणित्ता भवइ आसयणा सेहस्स ॥ १९ ॥ (सू० १२) . छाया-शैक्षो रात्निकस्य व्याहरतोऽप्रतिश्रोता भवत्यशातना शैक्षस्य ॥ १९ ॥ (मु० १२) टीका-'सेहे रायणियस्स'-इति । शैक्षो यदि किञ्चिदपि व्याहरतोनिगदतो रात्निकस्य अपतिश्रोता-उत्तरस्या दाता जायते तदा शैक्षस्याऽऽशातना भवति ॥ १९ ॥ (मू० १२) मूलम्-सेहे रायणियस्स वाहरमाणस्स तत्थगए चेव पडिसुणित्ता भवई आसायणा सेहस्स ॥ २० ॥ (सू० १३) . छाया-शैक्षो रात्निकस्य व्याहरतस्तत्रगत एव प्रतिश्रोता भवत्याशातना शैक्षस्य ॥ २० ॥ (मु० १३) टीका-'सेहे'-इत्यादि । शैक्षो रात्निकस्य किश्चिद् व्याहरतो वचनश्रवणाय निकटमगत्वा तत्रगत एव-स्वस्थाने स्वासने वा स्थित एव सन् यदि प्रतिश्रोता उत्तरदाता स्यातदा शैक्षस्याऽऽशातना भवति ॥२०॥ (मू० १३) मूलम्-सेहे रायणियस्स 'किं-तिवत्ता भवइ आसायणा सेहस्स ॥ २१ ॥ (सू० १४) . अधिक खाये तो आशातना होती है ॥ १८ ॥ (सू० ११) 'सेहे' इत्यादि । गुरु के वुलाने पर शिष्य यदि उत्तर नहीं देता है तो उसको आशातना लगती है ॥ १९ ॥ (सू० १२) 'सेहे ' इत्यादि । गुरु महाराज के वचन का उनके समीप न जाकर अपने आसन पर बैठा हुआ ही उत्तर दे तो शिष्य को आशातना होती है ॥ २० ॥ (सू० १३) । તે આશાતના થાય છે (૧૮) છે સૂ ૧૧ / 'सेहे त्या गुरुना मताववाथी शिष्य ने उत्तर मापे तो तेने भाशातना सा छे. (१८) ॥ सू १२ ॥ ___'सेहे त्या गुरु महा२।४i क्यनन। उत्तर तेभनी पासे नसता पोताना? આસન ઉપર બેઠા-બેઠાજ આપે તે શિષ્યને આશાતના થાય છે (૨૦) ૧ સૂ ૧૩ .
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy