SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ मुनिहर्पिणी टीका अ. ३ शवलदोपवर्णनम् ६३ मूलम् - सेहे असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहित्ता तं पुण्वमेव सेहतरागं उवणिमंतेइ पच्छा रायणियं आसाणा सेहस्स ॥ १६ ॥ ( सू० ९ ) छाया - शैक्षोऽशनं वा पानं वाखाद्यं वा स्वाद्यं वा प्रतिगृह्य तत् पूर्वमेव शैक्षतरकमुपनिमन्त्रयति पश्चाद् रात्निकमाशातना शैक्षस्य ॥ १६ ॥ (०९) टीका - 'सेहे असण' - मित्यादि । शैक्षोऽशनं पानं खाद्यं स्वाद्यं वा प्रतिगृह्य तद्-अशनादिकं यदि पूर्वमेव शैक्षतरकं लघुमुनिम् उपनिमन्त्रयति, रात्निकं पचादुपनिमन्त्रयति तदा शैक्षस्याऽऽशातना भवति ॥ १६ ॥ (०९) मूलम् - सेहे रायणिएण सद्धिं असणं वा खाइमं वा साइमं वा पडिगाहित्ता तं रायणियं अणापुच्छित्ता जस्स जस्स इच्छइ तस्स तस्स खद्धं खद्धं दलयइ आसायणा सेहस्स ॥१७॥ (सू०१०) छाया - शैक्षो रात्निकेन सार्द्धम् अशनं वा पानं वा खाद्यं वा स्वायं वा प्रतिगृह्य तद् रानिकमनापृच्छय यस्मै यस्मै इच्छति तस्मै तस्मै खद्धं बद्धं ददात्याशातना 'शैक्षस्य ॥१७॥ ( सू० १०) टीका - 'सेहे रायणिएण' - इत्यादि । शैक्षोमरात्निकेन सार्द्धमशनादिकं चतुर्विधमाहारं प्रतिगृह्य ततु अशनादिकं यदि रात्निकम् अनापृच्छय = अपृष्ट्वा यस्मै यस्मै मुनये इच्छति = दातुमभिलषति तस्मै तस्मै मुनये खद्धं खद्धं प्रचुरं - प्रचुरं ददाति तदा शैक्षस्याsशातना भवति ॥ १७॥ ( सू० १०) 'सेहे' इत्यादि । शिष्य अशनादि चार प्रकार का आहार लाकर यदि लघुमुनि को पहिले और गुरु को पीछे आमन्त्रित करे तो शिष्य को आशातना होती है ॥ १६ ॥ ( सू० ९ ) " सेहे रायणिणं ' इत्यादि । शिष्य गुरु के साथ अशनादि 'सेहे ' धत्याहि शिष्य अशन आदि यार प्रहारना महारने सावीने गुरुनी પહેલાં જ લઘુમુનિને દેખાડે અને પછી ગુરુને દેખાડે તે શિષ્યને આશાતના થાય छे. (१५) ॥ सू८ ॥ 'सेहे ' इत्याहि शिष्य अशन आहि यार प्रहारना आहार व भावीने ले લઘુમુનિને પહેલાં અને ગુરુને પછી આમત્રિત કરે તે શિષ્યને આશાતના થાય છે (११) ॥ सू ८ ॥ 'सेहे रायणिएणं ' इत्याहि शिष्य गुरुनी साथै अशन माहि सई भावीने
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy