SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धसूत्रे छाया-शैक्षो रात्निकेन सार्द्ध वहिर्विचारभूमि वा निष्क्रान्तः सन् (यदि) तत्र शैक्षः पूर्वतरकमाचमति पश्चद् रात्निकः, भवति आशातना शैक्षस्य ॥ १० ॥ (मु० ३) . टीका-'शैक्षो रात्निकेने'-त्यादि । शैक्षा शिष्यो रात्निकेन साई-सह वहिर्विचारभूमिबाह्योचारभूमि, वेति वाक्यालङ्कारार्थम् , निष्क्रान्तः निर्गतः सन् यदि तत्र-मलोत्सर्गजन्याशुचित्वाऽपनोदनविपये शैक्षा-शिष्यः पूर्वतरक-रात्निकाऽऽचमनात् प्रागेव आचमति-शुद्धिं करोति पश्चाद् रात्निकः शुद्धिं करोति तदा शैक्षस्याऽऽशातना भवति ॥ १० ॥ (मू० ३) ___मूलम्--सेहे रायणिएणं सद्धिं बहिया वियारभूमि वा विहारभूमि वा निक्खंते समाणे तत्थ सेहे पुव्वतरागं आलोएइ पच्छा रायणिए भवइ आसायणा सेहस्स ॥११॥ (सू० ४) ___ छाया-शैक्षो रात्निकेन साई बहिर्विचारभूमि वा विहारभूमि वा निक्रान्तः सन्-तत्र शैक्षः पूर्वतरकमालोचयति पश्चाद् रात्निका, भवति आशातना शैक्षस्य ॥ ११ ॥ (मू० ४) टीका-शैक्ष'-इत्यादि । शैक्षो रालिकेन साई बहिः विचारभूमि वा विहारभूमि-स्वाध्यायभूमि वा निक्रान्तः सन् तत्र स्वस्थाने समागतः शैक्षो यदि पूर्वतरक-मागेव आलोचयति-आलोचना करोति, रात्निकः पश्चात् तदा शैक्षस्याऽऽशातना भवति । स्थण्डिलादिस्थानात् परावृत्य स्वस्थानं सहागतः शिष्य आचार्यादितः पार यदि ईपिथिकी प्रतिक्रामेत्तदा शैक्षस्याऽऽशातना भवतीति भावः ॥ ११ ॥ (स० ४) भूमि- स्थण्डिलभूमि में गया हुआ गुरु के पहले शौच करे तो आशातना होती है ॥१०॥ (सू० ३) 'सेहे' इत्यादि । शिष्य आचार्य के साथ विचारभूमि-स्थण्डिलभूमि विहारभूमि-स्वाध्यायभूमि में साथ गया और वहाँ से वापस आकर शिष्य यदि गुरु के पूर्व ऐपिथिक प्रतिक्रमण करे तो शिष्य को आशतना होती है ॥११॥(सू०४) ગયેલા ગુરુની પહેલા શૌચ કરે તે આશાતના થાય છે (૧૦) સૂત્ર ૩ 'सेहे' त्याहि शिष्य सायानी साथे विधारभूमि-स्थतिमूभि विडाભૂમિ-સ્વાધ્યાયભૂમિમા સાથે ગયે હોય અને ત્યાંથી પાછા આવી જે શિષ્ય ગુરુની પહેલા અર્યા પથિક પ્રતિક્રમણ કરે તે શિષ્યને આશાતના થાય છે (૧૧) સૂત્ર ૪ છે
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy