SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ मुनिहर्पिणी टीका अ. ३ आशातनावर्णनम् निकस्य' पुरतो निपता भवत्याशातना शैक्षस्य ॥७॥ शैक्षो रात्निकस्य सपक्षं निषत्ता भवत्याशतना शैक्षस्य ॥८॥ शैक्षो रात्निकस्याऽऽसन्नं निपत्ता भवत्यागातना शैक्षस्य ॥९॥ (मू० २) • टीका-शैक्ष'-इत्यादि । शिक्षाम् ग्रहणासेवनरूपाम् अधीतेऽर्हति वा शैक्षः= शिष्यः, रात्निकस्य-रत्नानि-ज्ञानदर्शनचारित्राख्यानि त्रीणि अईतीति रात्निका आचार्यादिगुरुः, चिरदीक्षितः, पर्यायज्येष्ठश्च, तम्य पुरतः अग्रे गन्तायामनशीलो यदि स्यात्तदा शैक्षस्य आशातना=तदाख्यश्चारित्रनिष्ठदोषविशेषो भवतीति शेषः॥१॥ शैक्षो रात्निकस्य सपक्ष-समानाः पक्षाः पार्था दिशो यत्र तत् सपक्षसमपार्श्व समश्रेण्या गमनेन यथा भवति तथा गन्ता यदि स्यात्तदा शैक्षस्य शैक्षत्रिकीत्यर्थः, आशातना भवति ॥ २ ॥ शैक्षो रात्निकस्याऽऽसन्नं-गुर्वादिपृष्ठप्रदेश संघट्टयन् गन्ता यदि स्यात्तदा शैक्षस्याऽऽशातना भवति ॥ ३ ॥ शैक्षो रात्निकस्य पुरतः स्थाता-उत्तिष्ठन् यदि स्यात्तदा शैक्षस्याऽऽशातना भवति ॥४॥ शैक्षो रात्निकस्य सपक्ष-समपाधै समश्रेण्यामिति यावत् स्थाता यदि स्यात्तदा शैक्षस्याऽऽशातना ॥ ५ ॥ शैक्षो रात्निकस्याऽऽसनम् आचायांदिपृष्ठपदेशे संघट्टयन् स्थाता यदि स्यात्तदा शैक्षस्याऽऽशातना भवति ॥६॥ शैक्षो रात्निकस्य पुरतो निपत्ता-उपवेष्टा यदि स्यत्तदा शैक्षस्याऽऽशातना भवति ॥ ७॥ शैक्षो रात्निकस्य सपक्षं निषत्ता यदि स्यात्तदा शैक्षस्याऽऽशातना भवति ॥८॥ शैक्षो रात्निकस्याऽऽसन्नं आचार्यादिपृष्ठप्रदेशे संघट्टयन् निषता= उपवेष्टा यदि स्यात्तदा शैक्षस्याऽऽशातना भवति ॥ ९ ॥ (मू० २) मूलम्--सेहे रायणिएणं सद्धिं बहिया वियारभूमि वा निक्खंते समाणे तत्थ सेहे पुव्वतरागं आयमइ पच्छा रायणिए भवई आसायणा सेहस्स ॥१०॥ (सू० ३) तो आशातना होती है ॥७॥ शिष्य यदि आचार्य आदि के बरावर बैठे तो आशातना होती है ॥८॥ शिष्य आदि आचार्य आदि के समीप में उनके पीछे संघटा करता हुआ गैठे तोआशातना होती है ॥९॥ (सू० २) ' सेहे रायणिएणं' इत्यादि । शिष्य गुरु के साथ विचार (૬) શિષ્ય જે આચાર્ય આદિની આગળ બેસે તે આશાતના થાય છે (૭) શિષ્ય જે આચાર્ય આદિની બરાબર બેસે તો આશાતના થાય છે, (૮) શિષ્ય જે આચાર્ય આદિ ની નજીકમાં તેમની પાછળ ઘટ્ટા કરતા બેસે તે આશાતના થાય છે (૯) સૂ૦૨ ' सेहे रायणिएणं । त्याहि. शिष्य गुरुनी माथे वियारभूमि-२५ डिसभूमिमा
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy