SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ मुनिहर्पिणी टीका अ. २ शवलदीपवर्णनम् ५१ दियुक्ते सौसे= रजनिनिपतितसुक्ष्मोदककायसहिते, सोदके = सचित्तजलयुक्ते, सोत्ति = पिपीलिकाश्रिते, पनकदकमृत्तिकायां पनका=वर्षाकालिकभूमिकाष्ठाधुत्पम्नपञ्चचर्ण पनकनिगोदविशेष: 'फूलण ' इति भाषायाम्, दकं =जलं, ताभ्यां सहितायां मृत्तिकायाम् । मर्कटसन्ताने - मर्कटो = लूता 'मकडी' तस्य सन्तानः== जालं तस्मिन् लूतातन्तुजाले, तथाप्रकारे = तादृशे यत्र जीवविराधना संभवेत्तत्राऽन्यस्मिन्नपि स्थले वा स्थानं वा=स्वाध्यायध्यानाद्यर्थमुत्थानं, शय्यां वा= निवासं नैषेधिकीम् = उपवेशन रूपां वा चेतयन् = कुर्वन् शवलो भवति ।। सू० १७ ।। मूलम् - आउट्टियाए मूल--भोयणं वा कंद-भोयणं वा खंधभोयणं वा तया भोयणं वा, पवाल- भोयणं वा पत्त-भोयणं वा हरिय- भोयणं वा भुंजमाणे सबले ॥ सू० १८ ॥ छाया -आकुट्या मूलभोजनं वा कन्दभोजनं वा स्कन्धभोजनं वा त्वभोजनं वा प्रवालभोजनं वा पत्रभोजनं वा पुष्पभोजनं वा फलभोजनं वा वीजभोजनं वा हरितभोजनं वा भुञ्जानः शवलः ।। सू० १८ ॥ 1 टीका- 'आउट्टियाए'- इत्यादि । आकुट्या मूलभोजनं-मूलं = भूमध्यगकन्दाधःगोधूम आदि बीजसहित और जिसमें दुर्वा आदि हैं, जिस पर रात्रि में गिरा हुआ ओस का पानी है, जिस पर सचित जल है, जिस पर पिपीलिका आदि रहते हैं, ऐसे स्थल में स्थान और उपवेशन करने वाला, तथा पनक = फूलण और दक = जल से युक्त मिट्टी पर, मकडीने बनाये हुवे जाले पर, इत्यादि जीवविराधना होने को जहां संभवना हो ऐसे स्थल में स्वाध्याय, ध्यान के लिये उठना शय्या निवास नैषेधिकी- बैठना आदि क्रिया करने से शवल दोष लगता है॥ १७॥ 'आउट्टियाए मूल० ' इत्यादि । मूल का भोजन अथवा कन्दका એવાં, જેના ઉપર રાત્રિમા એસનુ પાણી પડયુ હાય એવા, જેના ઉપર સચિત્ત જળ છે એવા, જેના ઉપર કીડી આદિ રહે છે તેવાં-સ્થળમા સ્થાન તથા ઉપવેશન (મેઠક) કરવાવાળા, તથા પનકફૂલણુ અને દક=પાણીવાળી માટી ઉપર, કરેાળીઆએ (મકડીએ) અનાવેલા જાળા માથે, ઇત્યાદિ જ્યા જીવવિરાધના થવાનીસ ભાવના હાય એવા સ્થળમા સ્વાધ્યાય, ધ્યાનને માટે ઉઠવું, શય્યા, નિવાસ, નૈષધિકી-બેઠક આદિ ક્રિયા કરવાથી શાલ દોષ લાગે છે (સ્૦ ૧૭) ' आउट्टियाए मूल० ' "त्याहि भूसने लोन अथवा अनुलोभन, पृथ्वीमां
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy