SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ भाध्यम् उ० १ सू० ३५ आचर्योपाध्यायाधैकै काभावे आलोचनाविधिः ४' छाया-भिक्षुश्चाऽन्यतरमकृत्यस्थानं सेवित्वा इच्छेदालोचयितुं यत्रैवात्मन आच र्योपाध्यायान् पश्येत् तेपाम् अन्तिके प्रतिक्रामेत् निंदेत् गहेंत व्यावर्त्तत विशोधयेत् अक रणतयाऽभ्युत्तिष्ठेत् यथार्ह तपःकर्म प्रायश्चित्तं प्रतिपद्येत १ । नो चैवात्मन आचार्योपाध्या यान् यत्रैव सांभोगिक साधर्मिकं पश्येत् बहुश्रुतं बह्वागमं तस्य अन्तिके आलोचये प्रतिक्रामेत् निंदेत् गर्हेत व्यावत विशोधयेत् अकरणतया अभ्युत्तिष्ठेत् यथाई तपाका प्रायश्चितं प्रतिपद्येत २ । नो चैव सांभोगिकं साधर्मिकं यत्रैवाऽन्यसांभोगिकं सामित्र पश्येत् वहुश्रुतं वबागमं तस्य अन्तिके आलोचयेत् प्रतिक्रामेत् निदेत् गर्हेत व्यावर्तेर विशोधयेत् अकरणतया अभ्युत्तिष्ठेत् यथाहं तपःकर्म प्रायश्चित्तं प्रतिपद्येत ३ । नं चैवान्यसांभोगिकं यत्रैव सारूपिकं पश्येत् बहुश्रुतं वबागम तस्य अन्ति आलोचयेत् प्रतिक्रामेत् निन्देत् गहेंत व्यावतेत विशोधयेत् अकरणतया अभ्यु तिव्ठेत् यथाहं तपःकर्म प्रायश्चित्तं प्रतिपद्येत ४ । नो चैव सारूपिकं यत्रैव श्रमणो पासकं पश्चात्कृतं पश्येत् बहुश्रुतं बह्वागमं कल्पते तस्यान्तिके आलोचयेत् प्रतिक्रामे निदेत् गहेंत व्यावत्तेत विशोधयेत् अकरणतया अभ्युत्तिष्ठेत् यथाहं तपःक्रम प्रायश्चि प्रतिपद्येत ५ । नो चैव श्रमणोपासकं पश्चात्कृत यत्रैव सम्यग्भावितानि चैत्यानि पश्येत तेषाम् अन्तिके आलोचयेत् प्रतिक्रामेत् निदेत् गहेत व्यावहूत विशोधयेत् अकरणतय अभ्युत्तिष्ठेत् यथाहं तपःकर्म प्रायश्चित्तं प्रतिपद्येत ६ । नो चैव सम्यग्भावितानि चैत्यानि पश्येत् वहिनमिस्य वा नगरस्य वा निगमस्य वा राजधान्या वा खेटस्थ वा कर्वटस्य वा मडम्बस्य वा पत्तनस्य वा द्रोणमुखस्य वा आश्रमस्थ वा संवाधस्य वा संनिवेशस्य वा प्राची. नाभिमुखो वा उदीचीनाभिमुखो वा करतलपरिगृहीतं शिरवर्त्त मस्तके अंजलिं कृत्वा एवं वदेत्-पतावंतो मेऽपराधा. एतावत्कृत्व. अहमपराद्धः, अर्हतां सिद्धानाम् अन्तिके आलोचयेत् प्रतिक्रामेत् निदेत् गर्दैत व्यावत्तत विशोधयेत् अकरणतयाऽभ्युत्तिष्ठेत् यथाई तपाकर्म प्रायश्चित्तं प्रतिपद्येत ७ इति ब्रवीमि ॥ ० ३५॥ ॥ इति प्रथमोहेशः समाप्तः ॥१॥ भाष्यम्-'भिक्खू य अन्नयरं' इति। 'भिक्खू य अन्नयरं' भिक्षुश्च अन्यतरत् अनेकेषु प्राणातिपातादिष्वकृत्येषु मध्ये यत्किमप्येकम् 'अकिच्चट्ठाणं' अकृत्यस्थानं कर्तुमयोग्यमकृत्यम् , अकृत्यं च तत्स्थानमकृत्यस्थान प्राणातिपातादिलक्षणम् ‘सेवित्ता' सेवित्वा 'इच्छेज्जा' इच्छेत् अभिलपेत् 'आलोइत्तए' आलोचयितुं पापस्यालोचना कर्तुमिच्छेत् तथाहि-मोहनीयकर्मोदयाद्वा प्राणातिपातादिलक्षणस्याऽकृत्यस्य प्रतिसेवनं कृत्वा विगलितप्रमादो दुष्कृतकर्मणः कटविपाकमालोच्य तादृशकर्ममलमपनेतुं तस्य कर्मणः प्रायश्चित्तं ग्रहीतुमिच्छेदिति । सत्यामप्यालोचनेच्छायां कुत्र कस्याने आलोचनां कुर्यादिति जिज्ञासायामाह-'जत्थेव' यत्रैव स्थानविशेषे ग्रामादौ उपाश्रयविशेषे वा 'अप्पणो आयरियउवझाए पासेज्जा' आत्मन आचार्योपाध्यायान् पश्येत् स च आलोचनां कर्तुमिच्छुः आत्मनः स्वकीयगणसम्बन्धिनो नतु परगणाऽवस्थितान् आचार्योपाध्यायान् पश्येत् अकृत्यस्य दूरीकरणे सत्कृत्यस्य च करणे काल
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy