SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ । पञ्चमोद्देशः। देवे य इत्थिरूवं विउवित्ता निग्गंथं पडिग्गाहिज्जा, तं च निग्गंथे साइज्जेज्जा, ___ मेहुणपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारहाणं अणुग्घाइयं ॥१॥ देवे य पुरिसरूवं विउव्वित्ता निग्गंथि पडिग्गाहिज्जा, तं च निग्गंथी साइज्जेज्जा मेहुणपडिसेवणपत्ता आवज्जइ चाउम्मासियं अणुग्घाइयं ॥२॥ देवी य इत्थिरूवं विउवित्ता निग्गथं पडिग्गाहिज्जा, तं च निग्गंथे साइज्जेज्जा, मेहुणपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारहाणं अणुग्घाइयं ॥३॥ देवी य पुरिसरुवं विउन्चित्ता निग्गंथि पडिग्गाहिज्जा, तं च निग्गंथी साइज्जेज्जा, मेहुणपडिसेवणपत्ता आवज्जइ चाउम्मासियं अणुग्याइयं ॥४॥ भिक्खू य अहिगरणं कटु तं अहिगरणं अविओसवित्ता इच्छिज्जा अन्नं गणं उपसंपज्जित्ता णं विहरित्तए, कप्पइ तस्स पंचराइंदियं छेयं कटु परिनिव्वविय परिनिव्वविय दोच्चंपि तमेव गणं पडिणिज्जाएयत्वे सिया जहा वा तस्स गणस्स पत्तियं सिया ॥५॥ भिक्खू य उग्गयवित्तिए अणथमियसंकप्पे संथडिए णिन्वितिगिच्छे असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहित्ता आहारं आहारेमाणे अह पच्छा जाणिज्जाअणुग्गए मूरिए, अत्थमिए वा, जं च आसयंसि ज च पाणिसि जं च पडिग्गहे तं विगिंचमाणे वा विसोहेमाणे वा नो अइक्कमइ, तं अप्पणा भुंजमाणे अण्णेसि वा दलमाणे राइभोयणपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारहाणं अणुग्घाइयं ।।६-१॥ भिक्ख य उग्गयवित्तिए अणथमियसंकप्पे संथडिए वितिगिच्छाममावन्ने असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहित्ता आहारं आहारेमाणे जाव अन्नेसि वा दलमाणे राइभोयणपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारहाणं अणुग्घाइयं ॥७-२॥ भिक्खू य उग्गयवित्तिए अणथमियसंकप्पे असंथडिए निवितिगिच्छे असण वा पाणवा खाइमं वा साइमं वा पडिग्गाहित्ता आहारं आहारेमाणे जाव अन्नेसि वा दलमाणे राइमोयणपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारहाण अणुग्धाइयं ।८-३।
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy