SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ वृहत्कल्पसूत्रे चूर्णी-'णिग्गंथे णिग्गंथीं वा' इति । निर्ग्रन्थः निर्ग्रन्थों सेयंसि वा सेके वा, तत्र सेको जलसहितकर्दमार्थबोधकः तथा च सेके जलसहितकर्दमे वा पंकंसि व' पंके वा शुष्कप्राये कर्दमे पणगंसि वा पनके सततजलसम्पत्पिाषाणादौ संलग्नो हरितवर्णों वनस्पतिविशेषः 'लीलण-फूलण' इति प्रसिद्ध तस्मिन् उदगंसि वा उदके जले वा ओकसमाणि वा अवकर्पन्ती वा जलस्रोतसा नीयमानां 'ओबुड्डमाणि वा' अवब्रुडन्ती जलसहितकर्दमे पंके जले वा निमज्जन्तीं श्रमणी श्रमणः 'गिण्हमाणे' गृहन् उद्धरणेच्छया तथा 'अवलंवमाणे वा' अवलम्बमानो वा धारयन् वा 'नाइकमइ नातिक्रामति तीर्थकृतामाज्ञां नोल्लद्धयतीति ।। सू० ८ ॥ सूत्रम्-जिग्गंथे णिग्गंथि णावं आरोहमाणिं वा ओरोहमाणि वा गिहमाणे वा अवलंबमाणे वा णाइक्कमइ ।। सू० ९॥ छाया-निर्ग्रन्थो निर्ग्रन्थी नावम् आरोहन्तीं वा अवरोहन्ती वा गृहन् वा अवलम्वमानो वा नातिक्रामति ॥ स्० ९ ॥ चूी-निग्गंथे' इति । निर्ग्रन्थ. 'णिग्गंथि णिग्रन्थी 'णावं' नावं नौकां 'आरोहमाणिवा' आरोहन्ती-समारोहन्तीम् 'ओरोहमाणिं वा' अवरोहन्तीम् अवतरन्तीम् 'गिण्हमाणे वा' गृहन् अवलंबमाणे वा अवलम्बमानो वा श्रमणः णाइक्कमइ नातिक्रमति तीर्थकराज्ञां नोल्लयति न विराघयतीति भावः ।। सूत्र ९॥ सूत्रम्-खित्तचित्तं निग्गंथिं निग्गंथे गिण्हमाणे वा अवलंबमाणे वा णाइक्कमइ ।। सू० १०॥ छाया-क्षिप्तचित्तां निर्ग्रन्थीं निर्ग्रन्थो गृहन् वा अवलम्बमानो वा नातिकामति ॥ सू० १०॥ घृणी-'खित्तचित्त' इति । क्षिप्तचित्ताम्, तत्र क्षिप्तं विक्षिप्तम् उद्विग्नं मनोग्लान्यादिना चित्तमन्त करणं यस्या. श्रमण्याः सा क्षिप्तचित्ता, तादृशीम् निर्ग्रन्थीं निर्ग्रन्थः श्रमणः 'निण्डमाणे वा गृह्णन् वा अवलम्बमाणे वा अवलम्बमानो वा धारयन् वा 'णाइक्कमइ' नातिकामति तीर्थकराज्ञां नोल्लइयति ॥ सू० १० ॥ सूत्रम्-एवं दित्तचित्तं ॥ सू० ११॥ जक्खाइटें० ॥ सू० १२ ॥ उम्मायपत्त० ॥सू० १३।। उवसग्गपत्तं णिग्गंथिं णिग्गये गिण्हमाणे चा अवलंबमाणे वा नाइक्कमई ॥ सू० १४॥ छाया -पवं दीप्तचितां यक्षाविणामुन्मादप्राप्तामुपसर्गप्राप्तां निर्ग्रन्थीं निग्रंन्थो गृहन् वा अवलम्बमानो वा नातिक्रामति ।। सू० ११-१४॥ चूर्णी-'एवं दित्तचित्तं' एवं दशमसूत्रोक्तप्रकारेण दीप्तचित्ताम्, तत्र दीप्तं लौकिकलोकोत्तरिकवस्तुविषयकहर्पोद्रेकेण भ्रान्तं चित्तमन्तःकरणं यस्याः सा दीप्तचित्ता, ताम् । यद्वा जक्खा
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy