SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरी उ २ सू० ३-५ सचित्तप्रतिबद्धोपाश्रयनिवासविधिः ४१. याणि वा लंछियाणि वा, मुदियाणि वा कप्पइ निग्गंथाण चा निग्गंथीण वा वासाबासं वत्थए ॥ सू०३ ॥ - छाया-अथ पुनरेवं जानीयात् (उपाश्रयस्यान्तर्वगडायां शालयो वा०)नो राशोकतानि वा नो पुजीकृतानि नो भित्तिकृतानि नो कुलिकाकृतानि (किन्तु)कोष्ठागुप्तानि वा पल्यागुप्तानि वा, मञ्चागुप्तानि वा, मालागुप्तानि वा, अवलिप्तानि वा, लिप्तानि वा, पिहितानि वा, लाञ्छितानि वा, मुद्रितानि वा, कल्पते निर्ग्रन्थानां वा निग्रंन्थीनां वा वर्षावासं वस्तुम् ।। सू०३॥ चूर्णी-'अह पुण' इति । चातुर्मासवस्तुकामो मुनिः अथ-पूर्वोक्तप्रकारादन्यथाप्रकारेण पुनरेवं जानीयात्, यथा-प्रथमसूत्रानुवृत्त्या उपाश्रयस्यान्तर्वगडायां शालिवीजानि वा, इत्यादिपूर्वोतानि वीजानि पूर्ववत् नो राशीकृतानि नो पुञ्जीकृतानि नो भित्तिकृतानि नो कुलिकाकृतानि, एतानि पदानि पूर्ववद् व्याख्येयानि, किन्तु तानि शाल्यादिवीजानि कोष्ठागुप्तानि-कोष्ठेषु-कुशूलेषु-'कोठी' इतिप्रसिद्धेषु प्रक्षिप्य आ-समन्ताद् गुप्तानि गोपितानि गुप्तीकृतानि अचक्षुर्विषयीकृतानि, पल्यागुप्तानि वा-पल्येषु काष्ठगोमयमृत्तिकालिप्तवंशदलादिनिर्मितधान्याधारपात्रविशेषेषु 'पल्ला'इति प्राचीनसमयप्रसिद्धेपु आगुप्तानि समन्ततो गुप्तीकृतानि, मञ्चागुप्तानि वा-मञ्चेषु स्तम्भोपरि मृतिकागोमयलिप्तवंशदलादिना निर्मितेपु गोलाकारेपु उपर्याच्छादनसहितेषु धान्याधारविशेषेषु प्रक्षिप्य गुप्तीकृतानि, मालागुप्तानि वा-मालेषु गृहस्योपरि द्वितीयभूमितलगतेषु स्थानेषु प्रक्षिप्य गुप्तीकृतानि भवेयुः, तान्यपि अवलिप्तानि तद्द्वारदेशं काष्ठपट्टादिना पिधाय गोमयमृत्तिकादिना ___ कृतोपलेपानि, लिप्तानि विशेषेण सर्वान्तः खरण्टितानि, पिहितानि तन्मुखाकारसमीचीनाच्छादकेन सम्यक्तया गुप्तीकृतानि, लाञ्छितानि-रेखाऽक्षरादिकरणेन चिह्नितानि, मुद्रितानि-मृत्तिकादिना तद्गतच्छिद्राणि विलिप्य कृतमुद्रायुक्तानि भवेयुस्तस्मिन् , एवंविधे उपाश्रये निर्ग्रन्थानां वा निर्ग्रन्थीनां वा वर्षावासं चातुर्मासं वस्तुं कल्पते । एवप्रकारेण स्थापितानि शालिबीजादीनि चातुर्मासे नोद्घाट्यन्ते तेन तत्र वसतां श्रमणानां सचित्तबीजादिसघट्टनाशङ्काया अभावादिति ॥ सू० ३ ॥ पूर्व सचित्तप्रतिबद्धोपाश्रयनिवासनिपेधः, ऋतुबद्धचातुर्मासयोग्योपाश्रयनिवासविधिश्च प्रदशितः, साम्प्रतं सुरावि कटकुम्भादिप्रतिबद्धोपाश्रयनिवासे सापवादं विविं प्रदर्शयन्नाह 'उवस्सयस्स ....सुरावियडकुंभे' इत्यादि । सूत्रम्-उवस्सयस्स अंतो वगडाए मुरावियडकुंभे वा, सोवीरवियडकुंभे वा, उवनिक्खित्ते सिया, नो कप्पइ निग्गंथाण वा निग्गंथीण वा अहालंदमवि वत्थए, हुरत्था य उवस्सयं पडिलेहमाणे नो लभेज्जा एवं से कप्पइ एगरायं वा दुरायं वा वत्थए, जे तत्थ एगरायाओ वा दुरायाओ वा परं वसइ से संतरा छेए वा परिहारे वा ॥ सू० ४ ॥ छाया- उपाश्रयस्य अन्तर्वगडायां सुराविकटकुम्भो वा सौवीरविकटकुम्भो वा उपनिक्षिप्तः स्यात् , नो कल्पते निर्ग्रन्धानां वा निर्ग्रन्थोनों वा यथालन्दमपि वस्तुम्, हुरत्था
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy