SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ पृष्ठसं १५२ सूत्रसं. विषयः ८ एवं स्वेदपत्रादिषु अवकर्षन्त्या अवब्रुडन्त्या निम्रन्ध्या ग्रह णमपि निर्ग्रन्थस्य कल्पते, इत्यधिकारः । ९ एवं नावाचारोहणेऽपि सूत्रम् । १०-१४ एवमेव क्षिप्तचित्त-दीप्तचित्त-यक्षाविष्टो-न्मादप्राप्तो-पस र्गप्राप्तनिर्ग्रन्थ्या ग्रहणं निम्रन्थस्य कल्पते, इत्यधिकारे पञ्च सूत्राणि । १५ १८ एवं साधिकरण-सप्रायश्चित्त-भक्तपानप्रत्याख्याता-ऽर्थजात निर्ग्रन्ध्या अपि ग्रहणं निर्ग्रन्थस्य कल्पते, इत्यधिकारे चत्वारि सूत्राणि । १९ कल्पस्य षड्विधपरिमन्थुप्रकरणम् । २० षड्विधकल्पस्थितिप्रकरणम् । २१ शास्त्रसमाप्तिः । १५२ १५३ १५४ १५५ १५६ ॥ इति वृहत्कल्पे पष्ठोद्देशकः समाप्तः ॥६॥ ॥ इति बृहत्कल्पसूत्रस्य विषयानुक्रमणिका समाप्ता ॥ KARNEMA
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy