SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ सूत्रसं० विषयः न्थानां च तदनुज्ञा । ४० - ४१ निर्ग्रन्थीनां सवृन्ताला बुधारणनिषेधः, निर्ग्रन्थानां च तदनुज्ञा । ४२-४३ निर्ग्रन्थीनां सवृन्तिकपात्र के सरिकिाधारणनिषेधः, निर्ग्रन्थानां च तदनुज्ञा । ४४-४५ निर्ग्रन्थीनां दारुदण्डकपाद प्रोञ्छनकधारणनिपेध', निर्ग्रन्थानां च तदनुज्ञा । ४६ निर्ग्रन्थनिर्ग्रन्थीनां परस्परं मोकपानाचमननिषेधः ४७ निर्ग्रन्थनिर्ग्रन्थीनां संग्रहित भोजनजाताहारकरणनिषेधः । ४८ एवं संग्रहिताss लेपनजा तेनाssलेपनविलेपननिषेधः । ४९ एवं संग्रहिततैलघृतादिना गात्राभ्यङ्गनिषेधः । ५० एवं संग्रहित कल्काद्या लेपनजातेन उपलेपोद्वर्त्तननिषेधः । ५१ परिहारकल्पस्थितस्य बहिः स्थवि रवैयावृत्त्याद्यर्थं गतस्य तपोदोषे प्रायश्चित्तविधिः । ५२ निर्ग्रन्थ्याः पुलाकभक्तग्रह्णविधि । ॥ इति बृहत्कल्पे पञ्चमोदेशकः समाप्तः ||५|| ॥ अथ षष्ठोदेशकः ॥ १ निर्मन्थनिर्ग्रन्थीनां षड्विधाऽवचनभाषण निपेधः । २ कल्पस्य प्राणातिपाता दिवादरूपषड्विधप्रस्ताराधिकारः । पृष्ठसं. १३६ ३ निर्ग्रन्थस्य स्वस्यासामर्थ्ये पादसंलग्नस्थाणुप्रभृतेर्निष्कासनं निर्ग्रन्ध्या कल्पते इत्यधिकारः १३६ १३७ १३७ १३८ १३८ १३९ १४० १४१ १४२ १४२ १४५ १४६ १४९ १५० ४ एवमक्षिगतप्राणादि विषयकं सूत्रम् । ५ - ६ एवमेव निर्ग्रथ्याः स्वस्या असामर्थ्ये पादाक्षिगतस्थाणुप्राणादे निष्कासनं निर्ग्रन्थस्य कल्पते इत्यधिकारे सूत्रद्वयम् । १५०-१५१ ७ निर्ग्रन्थस्य दुर्गविषमादिस्थाने प्रस्खलन्त्याः पतन्त्या निर्मन्ध्याः प्रहणं कल्पते, इत्यधिकारः । १५१
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy