SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ खत्रसं. पृष्ठसं. ७७ ৩৩ ७८ विषयः २५ पूर्वोक्तशय्यासंस्तारके विप्रणष्टे किं कर्त्तव्यमिति तद्विधिः । ७५ । इति प्रातिहारिकसागारिकसत्कशय्यासंस्तारकमकरणम् । २६-३० ___अवग्रहप्रकरणम् ७६--७९ २६ पूर्वस्थितश्रमणानां गमने तत्कालसमागतश्रमणानामवग्रहा नुज्ञापनाविधिः । २७ एवं पूर्वस्थितश्रमणानां गमने तदुपाश्रयस्थिताऽचित्तवस्तुजातस्य परिभोगे पूर्वस्थितश्रमणविषयैवाऽवग्रहस्यानुज्ञापना भवतीति कथनम् । २८ अव्याप्टतादिवसतेः पूर्वस्थितश्रमणविषयैवावग्रहस्या नुज्ञापना भवतीति कथनम् । २९ व्यापृतादिवसतेर्दितीयवारमवग्रहानुज्ञापना कर्त्तव्या । ३० भिन्यादिनिकटवर्तिस्थानेष्वपि अवग्रहस्य पूर्वानुज्ञापनैव भवति । ॥ इत्यवग्रहप्रकरणम् ।। ३१ ग्रामादीनां वहि सन्यनिवेशे स्थिते निम्रन्थनिर्ग्रन्थीनां भिक्षाचर्याविधिः । ८० ३२ प्रामादिषु सर्वतः समन्तात् क्षेत्रावग्रहप्रमाणाधिकारः । ८१ ॥ इति वृहत्कल्पे तृतीयोद्देशकः समाप्तः ॥३॥ . ॥ अथ चतुर्थोद्देशकः॥ १ अनुद्घातिकाधिकारः । २ पाराञ्चिकाधिकारः । ३ अनवस्थाप्याधिकारः । ४-९ प्रव्राजन-मुण्डापन-शिक्षणो-पस्थापन-संभोग-संवासाधिकारे पण्डकादित्रयाणां षड् निषेधसूत्राणि । १० अविनीतादित्रयाणां वाचनानिषेधः । ११ विनीतादित्रयाणां वाचनानुज्ञा । १२ दुष्टादयखयो दुस्संज्ञाप्याः । १३ अदुष्टादयस्त्रयः सुसंज्ञाप्याः । १४ ग्लाननिम्रन्थ्याः पित्रादिना धारणे पुरुषस्पर्शानुमोदने . प्रायश्चित्तविधिः ।
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy