SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ 'सूत्रसं. ___-पृष्ठसं. 1053 ruram विषयः । ३ निम्रन्थीनां 'सलोमचर्माधिष्ठाननिषेधः । ४ निग्रन्यांना सलीमचर्माधिष्ठाने विधिप्रकारः । ५ निर्ग्रन्थनिर्ग्रन्थीनां कृत्स्न(अखण्डित)चैर्मधारणनिषेधः । ६ ,, अकृत्स्न(खण्डित)चर्मधारणाऽनुज्ञा । • ७ एवं , , कृत्स्नाकृत्स्नवस्त्रधारणे क्रमेण निषेधोऽनुज्ञा च । ८ एवं ,, ,, अभिन्नवस्त्रधारणनिषेधः । ९ , , भिन्नवस्त्रधारणानुज्ञा । १० निर्ग्रन्थानाम् अवग्रहानन्तकाऽवग्रहपट्टकधारणनिषेधः। ११ निर्ग्रन्थीनां तद्धारेणानुज्ञा ।' १२ आहारार्थ गृहस्थगृहप्रविष्टाया निर्ग्रन्थ्यां वस्त्रप्रयोजने' तद्ग्रहणविधिः । ६४-६५ १३ प्रथमप्रव्रजतो निम्रन्थस्य रजोहरणादिग्रहणविधिः ।। ६६ १४ एवं प्रथमप्रव्रजन्त्या निर्ग्रन्ध्या रजोहरणांदिग्रहणविधिः । . १५ निर्ग्रन्थनिम्रन्थीनां वर्षाकालप्राप्तवस्त्रग्रहणनिषेध', ऋतुबद्धकाल प्राप्तवस्त्रग्रहणानुज्ञा च । १६ निर्ग्रन्थनिर्ग्रन्थीनां यथारात्निकवस्त्रग्रहणानुज्ञा । १७ एवं , शय्यासंस्तारकस्यापि यथारात्निकग्रहणानुज्ञा . १८ एवं , यथारात्निककृतिकर्मानुज्ञा । १९ निम्रन्थनिम्रन्थीनाम् अन्तरद्वारे (गृहस्यान्तरालमार्गे) स्थाननिषद नादिकरणनिषेधः, अपवादे व्याधितादौनां तत्करणानुज्ञा च । १७ , २० एवमन्तरगृहे चतुःपञ्चगाथाख्यानादिनिषेधः । ७२ ० २१ एवमन्तरगृहे भावनासहितपञ्चमहाव्रताख्यानादिनिषेधः । : ७३ २२-२५ प्रातिहारिकसागारिकसत्कशय्यासंस्तारकपकरणम् ७४-७५ २२ निर्ग्रन्थनिम्रन्थीनां प्रातिहारिकसागारिकसत्कशय्यासस्तारकमदत्त्वा विहारनिषेधः । - ७४ २३- एवं पूर्वोक्तशय्यासंस्तारकं यथावस्थितरूपेणाऽदत्त्वा विझरनिषेधः । ७४ २४ पूर्वोक्तशय्यासंस्तारकं यथावस्थितरूपेण दत्त्वा विहारानुज्ञा । ७४
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy