SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ - पृष्ठसं. सूत्रसं. विषयः ३९ निम्रन्थानां भिक्षार्थगतानां वस्त्राद्युपनिमन्त्रणे वस्त्रादिग्रहणविधिः३१ ४० एवं विचारभूमिविहारभूमिगतानामपि वस्त्रादिग्रहणविधिः । ३१ ४१-४२ एवमेव निर्ग्रन्थीनां वस्रादिग्रहणे विधिः । ३१-३२ ४३ निर्ग्रन्थनिर्ग्रन्थीनां रात्रौ विकाले वा अशनादिग्रहणनिषेधः । ३३ ४४ , , , वस्त्रादिग्रहणनिषेधः । ३३ ४५-४६ निम्रन्थनिर्ग्रन्थीनां रात्रौ विकाले वा अध्वगमननिषेधः, संखडि. प्रतिज्ञया-अध्वगमननिषेधश्च । ४७ निर्ग्रन्थस्य रात्रौ विकाले वा एकाकिनो बहिर्विचारभूमौ विहा रभूमौ वा निष्क्रमणप्रवेशनिषेधः, आत्मद्वितीयस्य त्वनुज्ञा । ४८ एवं निर्ग्रन्थ्या अपि निषेधः, तस्या आत्मद्वितीयाया आत्म. तृतीयायाश्चानुज्ञा । ४९ निम्रन्थनिर्ग्रन्थीनां चतुर्दिक्षु अगमगधाचार्य क्षेत्रविहरणमर्यादा । ३७ ॥ इति बृहत्कल्पे प्रथमोदेशकः समाप्तः ॥१॥ ॥ अथ द्वितीयोद्देशकः ॥ १-१२ ॥ उपाश्रयप्रकरणम् ॥ ३९-४६ १ निम्रन्थनिर्ग्रन्थीनां शाल्यादिबीजाकीर्णोपाश्रयवासनिषेधः। ' २ , राशिपुञ्जादिरूपेण स्थितशाल्यादियुक्तो। पाश्रये हेमन्तग्रीष्मकालवासानुज्ञा । ३ एवमुपाश्रयवगडायां राशिपुञ्जादिरूपेण स्थितशाल्यादियुक्तो पाश्रये निर्ग्रन्थनिम्रन्थीनां वर्षावासानुज्ञा । ४ उपाश्रयवगडास्थापितसुरासौवीरविकटकुम्भयुक्तोपाश्रये वास निषेधः, अन्योपाश्रयाभावे एकद्विरात्रोपरि वासे प्रायश्चित्तविधिश्च ।४१-४२ ५ एवमेव शीतोदकोष्णोदकविकट कुम्भयुक्तोपाश्रयविषयेऽपि निम्रन्थनिर्ग्रन्थीनां वासनिषेधः, वासे प्रायश्चित्तविधिश्च ।। ६ एवं वगडास्थितसार्वरात्रिकज्योतिर्युक्तोपाश्रये निर्ग्रन्थनिम्रन्थीनां । वासनिषेधः, वासे प्रायश्चित्तविधिश्च । । ७ एवं सर्वरात्रिकदीपविषयेऽपि सूत्रम् ।
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy