SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ सूत्रसं विपयः पृष्ठसं. १५ १६ निर्ग्रन्थीनामन्त लिंसघटीमात्रकधारणानुज्ञा । १७ निर्ग्रन्थानां तन्निषेधः १५ १६ १८ निर्ग्रन्थनिर्ग्रन्थीनां चेल चिलि मिलिकाघारणानुज्ञा । १९ निर्ग्रन्थनिर्ग्रन्थीनामुदकतीरे स्थाननिषदनादिसर्व कार्यनिपेधः । १६ २०-२१ निर्ग्रन्थनिर्ग्रन्थीनां सचित्रकर्मोपाश्रयवास निपेधः, अचित्रकर्मोपाश्रयवासानुज्ञा च । २२-२३ निर्ग्रन्थीनां सागारिकाऽ निश्रया वासनिषेघः, सागारिकनिश्रया च वासानुज्ञा । २४ निर्ग्रन्थानां सागारिकस्यनिश्रया अनिश्रया वा वासानुज्ञा । || सागारिकापाश्रयप्रकरणम् || २५ निर्ग्रन्थनिर्ग्रन्थीनां सागारिकापाश्रयवासनिषेधः । असागारिकोपाश्रयवासानुज्ञा । "" २६ २७-२८ निर्ग्रन्थानां स्त्रीसागारिको पाश्रयवासनिषेघ', पुरुषसागारिका - पाश्रयवासानुज्ञा च । २१ २९ - ३० निर्ग्रन्थीनां पुरुषसागारिकापाश्रयवा सनिषेधः, स्त्रीसागारिको २५-३० "" पाश्रयवासानुज्ञा च । इति सागारिकोपाश्रयमकरणम् । ३१ निर्ग्रन्थानां प्रतिबद्धोपाश्रयवासनिषेधः । ३२ निर्ग्रन्थीनां प्रतिबद्धोपाश्रयवा सानुज्ञा । ३३ निर्ग्रन्थानां गृहस्थगृहमध्यतो गमनागमनयुक्त पाश्रयवास निषेधः । ३४ पूर्वोतोपाश्रये निर्ग्रन्थीनां वासानुज्ञा । ३५ भिक्षोरधिकरणव्यवशमनोपदेश. । ३६ निर्ग्रन्थनिर्ग्रन्थोनां वर्षाकालविहारनिषेधः । ३७ निर्ग्रन्थनिर्ग्रन्थीनां हेमन्तग्रीष्मकालविहारानुज्ञा । ३८ निर्ग्रन्थनिर्ग्रन्थीनां वैराज्यविरुद्धराज्ये गमनागमननिषेधः, तत्करणे प्रायश्चित्तविधिश्च । १८ १८ १९ १९ २० २२ २२ २३ २४ 2 2 2 2 2 २४ २६ २८ २८ २९
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy