SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ १९६ २२२ व्यवहारसूत्र भवति २। 'पंचुत्तरा चउसया' इति-पञ्चोत्तराणि चत्वारि शतानि (४०५) नवनवकिकाप्रतिमायां भिक्षाणां भवन्ति ३ । 'पृण्णासऽहिया य पंच सया' इति-पञ्चाशदधिकानि पञ्च शतानि (५५०) दशदशकिकाप्रतिमायां भिक्षाणां भवन्ति ४ ॥ गा० ४ ॥ अत्र-चतसृप्वपि प्रतिमासु 'कमसो' क्रमश:-अनुक्रमेण पूर्वोक्तम्-अनुपदप्रदर्शितं भिक्षापरिमाणं भवति । उपसंहरन्नाह-'एया' इति-एताः सर्वाः-चतत्रोऽपि सप्तसप्तकिकादयो भिक्षुप्रतिमाः 'आणाए' आज्ञया- तीर्थकराज्ञया 'पालिया' पालिता-अनुपालिता भवन्त ति ॥ गा० ५ ॥ इति ॥ ॥ भिक्षुप्रतिमानां दिवसपरिमाणभिक्षापरिमाणकोष्टकम् ॥ प्रतिमानामानि दिवसपरिमाणम् भिक्षा परिमाणम् सप्तसप्तकिका ४९ अष्टाष्टकिका ६४ २८८ नवनवकिका दशदशकिका ५५० ॥ इति भिक्षुप्रतिमाप्रकरणं समाप्तम् ॥ सू०४०॥ पूर्व सप्तसप्तकिकाया आरम्य दशदशकिकापर्यन्तं भिक्षुप्रतिमाचतुष्कं प्रदर्शितम्, प्रतिमाप्रसङ्गात् साम्प्रतं मोकप्रतिमाह्यं प्रदर्शयन्नाह—'दो पडिमाओ' इत्यादि । सूत्रम्-'दो पडिमाओ पन्नत्ताओ तंजहा--खुड्डिया वा मोयपडिमा' १, महल्लिया वा मोयपडिमा २ खुड्डियण्णं मोयपडिमं पडिवन्नस्स अणगारस्स कप्पइ पढमसरयकालसमयसि वा चरमनिदाहकालसमयंसि वा वहिया ठावियचा गामस्स वा जाव रायहाणीए वा वर्णसि वा वणदुग्गंसि वा पव्वयंसि वा पचयदुग्गंसि वा, भोच्चा आरुभइ चउद्दसमेणं पारेइ, अमोच्चा आरुभइ सोलसमेणं पारेइ, जाए जाए मोए आवियत्वे, दिया आगच्छइ आवियम्वे, राइं आगच्छइ नो आवियव्वे, सपाणे मत्ते आगच्छइ नोआवियन्वे, अप्पाणे मत्ते आगच्छइ आवियव्ये, सवीए मत्त आगच्छइ नो आवियन्वे, अवीए मत्ते आगच्छइ आवियचे, ससणि मते आगच्छइ नो आवियव्वे, असणिद्धे मत्ते आगच्छइ आवियव्वे, मसरवखे मचे आगच्छद नो आवियव्वे, असरक्खे मत्ते आगच्छइ आवियन्वे । जाए जाए मोए आवियव्वे, तंजहा-अप्पे वा बहुए वा । एवं खलु एसा खुढ़िया मोयपडिमा अहावृत्तं अदाकणं अहामग्गं अहातच्चं सम्मकारणं फासिया पालिया सोहिया तीरिया किहिया आणाए अणुपालिया भवइ ।। मू० ४१ ॥
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy