SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २०८ व्यवहार एकनिष्क्रमणप्रवेशायाम् 'बाहि' वहिर्भागे इत्यर्थः 'सागारियस्स एगपयाए' सागारिकस्य एकप्रजायाम् एकस्यामपि चुल्हिकायामित्यादिशेषस्य सर्वस्यापि पूर्ववद् व्याख्यानं कर्त्तव्यमिति ॥ १५ ॥ सूत्रम् - सागारियस्स नायए सिया सागारियस अभिनिव्वगडाए एगदुवाराए एगनिक्खमणपवेसाए वाहिँ सागारियस्स अभिनिप्पयाए सागारियं चोवजीवइ तम्हा दावए नो से कप्पइ पडिगाहित्तए' ॥ ० १६॥ छाया - सागारिकस्य ज्ञातकः स्यात् सागारिकस्य - अभिनिवगडायाम् पकद्वारायाम् एकनिष्क्रमण प्रवेशायां वहिः सागारिकस्य अभिनिप्रजायाम् सागारिकं चोपजीवति, तस्मात् दद्यात् नो तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० १६ ॥ भाष्यम् – 'सागारियस्स' सागारिकस्य 'नायए सिया' ज्ञातकः स्यात् स च सागारिकस्य स्वजनः 'सागारियरस' सागारिकस्य शय्यातरस्य 'अभिनिव्वगडाए' अभिनिवगड़ायाम्पृथग्वसता किन्तु 'एगदुवाराए' एकद्वारायाम् 'एग निक्खमणपवेसाए' एकनिष्क्रमणप्रवेशायाम् 'बाहिं' बहिः प्रदेशे 'अभिनिपयाए' अभिनिप्रजायाम् पृथकूचुल्हिकायाम् शेषं सर्वं व्याख्यातपूर्वसूत्रवद् बोध्यम् । " अत्र ज्ञातकमधिकृत्य नवमसूत्रादारम्य षोडशसूत्रपर्यन्तानि अष्ट सूत्राणि सन्ति, तत्रादिमानि चत्वारि (९-१२) सूत्राणि सागारिकस्यैकगृहविषयाणि सन्ति, तानि यथा २ सूत्रद्वयं गृहान्तः एकचुल्हिकाविषयं, पृथक्चुल्हिकाविषयं चेति । २ - सूत्रद्वयं च गृहाद्वहिरेऋचुल्हिकाविषयं, पृथक्चुल्हिकाविषयं चेति चत्वारि ४ । चरमाणि चत्वारि (१३-१६) सूत्राणि च - एकद्वारैकनिष्क्रमण प्रवेशयुक्तपृथग्गृहविषयाणि सन्ति, तानि यथा - २ सूत्रद्वयं गृहान्तः एकचुल्हिकाविषयं पृथकूचुल्हिकाविषयं । २ सूत्रद्वयं च ग्रहाद्वहिरेकचुल्हिकाविषयं पृथक् चुल्हिकाविषयं चेति च । 9 एवमष्ट सूत्राणि सन्ति, एषु चाष्टस्वपि सूत्रेषु प्रदर्शितमशनादि साधूनां प्रतिग्रहीतुं न कल्पते, तत्र सर्वत्र सागारिकज्ञातयोः परस्परं काष्ठलवणतकादिव्यवहारसम्बन्धेन शय्यातरपिण्डदोषसंभवात् । ननु चतुर्षु प्रथम- तृतीय - पञ्चम - सप्तमरूपेषु सागारिकज्ञातकयोरेकचुल्होत्वेन तत्र निष्पादिताशनादौ सागारिक पिण्डदोषसम्भवः, किन्तु सागारिककाष्ठलवणादिव्यवहाररहितस्य तत्र निवासमात्रेण स्थितस्य ज्ञातकस्य पृथक्चुल्ही निष्पादितस्याऽशनादेर्ग्रहणे को दोषः ? येन तदपि अग्राह्यत्वेन भगवता प्रतिपादितम् ? तत्राह - तत्रापि भद्रकप्रसङ्गाद्यनेकदोषसम्भवः, भद्रक
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy