SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ व्यवहारसूत्रे 'तीसे इत्तरियं दिसं वा' तस्याः प्रायश्चित्तदानेन विशुद्धाया निम्रन्थ्याः इत्वरिकां दिशम्अल्पकालिकी पदवीम् 'अणुदिसं वा' अनुदिशं वा-यावत्कालिकी प्रवर्तिन्यादिपदवीं वा 'उहिसित्तए वा' उद्देष्टुमनुज्ञातुं वा 'धारित्तए वा' धारयितुं वा दातुं वा कल्पते इति । अनेन-निर्ग्रन्थीकथितप्रकारेण निर्धन्थस्य अन्यगणादागतस्य क्षताचारादिमतोऽपि विधितिव्यः ॥ सू० २४ ॥ इति श्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगधपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त "जैनाचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्म-दिवाकर-पूज्यश्री-घासीलालबति-विरचितायां"व्यवहारसूत्रस्य" भाष्यरूपायां व्याख्यायां षष्ठ उद्देशकः समाप्तः ॥६॥
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy