SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ भाग्यम् उ० ६ स्० २२-२३ निर्ग्रन्थस्य हस्तकर्मादिप्रत्ययिकप्रायश्चित्तविधिः १५९ सूत्रम् -जत्थ एए वहवे इत्थीओ पुरिसा य पण्हावेंति तत्थ से समणे णिग्गये अन्नयरंसि अचित्तसि सोयंसि मुकपोग्गले णिग्यायमाणे मेहुणपडिसेवण पत्ते आवज्जइ चाउम्मासियं परिहारहाणं अणुग्धाइयं ॥ सू० २२ ।। छाया-यत्रेते यहवः स्त्रियः पुरुपाश्च प्रश्नुवन्ति तत्र स श्रमणो निर्ग्रन्थोऽचित्ते स्रोतसि शुक्रपुद्गलान् निर्घातयन् मैथुनसेवनाप्राप्तः आपद्यते चातुर्मासिकं परिहारस्थान मनुद्घातिकम् ॥ सू० २२ ॥ भाष्यम्-'जत्थ' यत्रप्रदेशे 'एए' एते-प्रत्यक्षत उपलभ्यमानाः 'इत्थीओ पुरिसाय' स्त्रियः पुरुषाश्च 'पण्हावेंति प्रश्नुवन्ति मैथुनाख्यमब्रह्मकर्म समाचरन्ति 'तत्थ से समणे णिग्गंथे' तत्र-तस्मिन् प्रदेशे मैथुनकर्म दृष्ट्वा उदीर्णमोहः-संयमाच्चलितमनाः स श्रमणो निम्रन्थः 'अन्नयरंसि' अन्यतरस्मिन् 'अचित्तंसि सोयंसि' अचित्ते-मैथुनाद्युचिते स्रोतसि युगनालिकाछिद्रे 'मुक्कपोग्गले णिग्यायमाणे शुक्रपुद्गलान् निर्धातयन् 'मेहुणपडिसेवणपत्ते' मैथुनप्रतिसेवनप्राप्तः मैथुनकर्मप्रतिसेवनभावनया प्रसक्तो भवति, स च तथा प्रसक्तः 'आवज्जई' आपद्यते-प्राप्नोति, 'चाउम्मासियं परिहारहाणं अणुग्घाइयं' गुरुचातुर्मासिकं परिहारस्थानं परिहारनामकं प्रायश्चित्तस्थानम् अनुद्घातिकम् । इदं सूत्रद्वयं निर्ग्रन्थीविषयेऽपि अनुसन्धातव्यमिति ॥ सू० २२ ॥ पूर्वमभिनिवगडादिका वसतिरुक्ता, तत्र वसतो निम्रन्थस्य प्रायश्चित्तविधिः प्रतिपादितः, सम्प्रति-तादृग्वसतो निर्गन्थ्योऽपि संवसन्ति, तत्र तासां मध्ये काचिन्निर्ग्रन्थी वसतिदोषेण उदीर्णप्रबलवेदा दोषबहुला सामाचारीप्रमादपरा सती गणादपकामेत् , तया सह निर्ग्रन्थ-निम्रन्थीभिः कथं वर्तितव्यमिति तद्विधिसूत्रमाह--'नो कप्पइ' इत्यादि । सूत्रम्-नो कप्पई णिग्गंथाण वा णिग्गंथीण वा निग्गंथि अन्नगणाओ आगयं खुयायारं सवलायारं भिन्नायारं संकिलिहायारचरितं तस्स ठाणस्स अणालोयावेत्ता अपडिक्कमावेत्ता अनिंदावेत्ता अगरिहावेत्ता अविउद्यावेत्ता अविसोहावेत्ता अकरणाए अणभुटावेत्ता अहारिहं पायच्छित्तं तवोकम्मं अपडिवज्जावेत्ता उवद्यावेत्तए वा संभंजित्तए वा संवसिएत्त वा तीसे इत्तरियं दिसं वा अणुदिसं वा उदिसित्तए वा धारित्तए वा ।। सू० २३ ॥ छाया-नो कल्पते निग्रन्थानां वा निर्ग्रन्थीनां वा निर्ग्रन्थीम् अन्यगणादागतां क्षताचारां शवलाचारां भिन्नाचारां संक्लिष्टाचारचारित्रां तस्य स्थानस्य अनालोच्य अप्रतिक्राम्य अनिन्दयित्वा अगर्हयित्वा अविकुटय अविशोध्य अकरणाय अनभ्युत्थाप्य
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy