SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ व्यवहारसूखे अथ पञ्चममतिशयमाह--'आयरियउवज्झाए' इयादि । सूत्रम्--आयरियउवज्झाए वाहि उवस्सयस्स एगराय वा दुरायं वा वसमाणे नो अइक्कमइ ॥ सू० १४ ॥ छाया- आचार्योपाध्यायो, बहिरुपाश्रयस्य एकरात्रं वा द्विरात्रं वा पसन् नो अतिकामति ॥ सू० १४॥ ___ भाष्यम्-'आयरियउवज्झाए' माचार्योपाध्यायः 'वाहि उवस्सयस्स' वहिरुपाश्रयस्य वसतेर्बहिर्भागे 'एगराय वा दुरायं वा वसमाणे नो अइक्कमइ, एकरात्रं वा द्विरात्रं वा कारणवशाद् एकाको वसन् नो अतिक्रामति न कथमपि अतिचारादिकं प्राप्नोति कारणिकज्ञानवत्त्वात् । इति पञ्चमोऽतिशयः । ५। इत्येते पञ्चातिशया आचार्योपाध्यायानामेव भवन्ति तेषामागमकुशलत्वेन औचित्यतो वर्तनशीलत्वात् ॥ सू० १४ ॥ उक्ता आचार्योपाध्यायस्य पञ्चातिशयाः, सम्प्रति गणावच्छेदकस्यातिशयद्वयं भवेदिति प्रदर्शयन्नाह-'गणावच्छेययस्स' इत्यादि । सूत्रम्-गणावच्छेययस्स गं गणंसि दो अइसेसा पन्नत्ता तं जहा-गणावच्छेछेयए अंतो उबस्सयस्स एगरायं वा दुरायं वा वसमाणे नो अइक्कमइ॥ सू० १५॥ गणावच्छेयए बाहिं उवस्सयस्स एगरायं वा दुरायं वा वसमाणे नो अइक्कमइ ॥ सू० १६॥ छाया-गणावच्छेदकस्य खलु गणे द्वावतिशेषौ प्रक्षप्तौ तद्यथा-गणावच्छेदकः अन्तरुपाश्रयस्य एकरात्रं वा द्विरानं वा वसन् नो अतिक्रामति ॥ सू० १५ ॥ गणावच्छेदको बहिरुपाश्रयस्य एकरात्रं वा द्विरात्रं वा वसन् नो अतिक्रामति ॥२०१६।। भाष्यम्-'गणावच्छेययस्स' गणावच्छेदकस्य 'गणंसि' गणे स्वगणमध्ये 'दो अइसेसा पन्नत्ता' द्वौ-द्विसंख्यको अतिशेषौ -अतिशयौ प्रज्ञप्तौ, नतु साधारणतः आचार्योपाध्यायवदस्य पश्चातिशया भवन्ति । तदेवातिशयद्वयं प्रदर्शयति-तं जहा' इत्यादि । 'तं जहा' तद्यथा-'गणावच्छेयए अंतो उवस्सयस्स' गणावच्छेदकोऽन्तः-मध्ये उपाश्रयस्य 'एगरायं वा दुरायं वा' एकरात्रम्-एकरात्रिपर्यन्तं वा, द्विरात्रं वा रात्रिद्वयं वा 'वसमाणे' वसन् निवासं कुर्वन् , 'नो अइक्कमई' नो अतिक्रामति-अतिचारभार न भवति, इति प्रथमोऽतिशयः १ ॥ सू० १५॥ द्वितीयमाह-'गणावच्छेयए' गणावच्छेदकः 'वाहिं उवस्सयस्स' वहिर्वाह्यभागे उपाश्रयस्यवसतेः, 'एगरायं वा दुरायं वा वसमाणे' एकरात्रम्-एकरात्रिपर्यन्तं वा, द्विरात्रं रात्रिद्वयं वा
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy