SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० ४ सू० २६-३२ द्विवहुगणावच्छेदकादीनामेकतो विहरणविधिः १२५ इतः परं चतुर्थोदेशकसमाप्तिपर्यन्तं भिक्षुगणावच्छेदकाचार्योपाध्यायानां द्वित्वबहुत्वसंख्यामधिकृत्य सप्तसूत्री प्रोच्यते, तत्र प्रथमं भिक्षुसूत्रमाह-दो भिक्खुणो' इत्यादि । सूत्रम्--दो भिक्खुणो एगयओ विहरंति नो णं कप्पइ अन्नमन्नं उपसंपज्जित्ता णं विहरित्तए, कप्पइ णं अहाराइणियाए अन्नमन्नं उवसंपज्जित्ता णं विहरित्तए ॥ सू० २६॥ छाया-द्वौ भिक्षुको एकतो विहरतः नो खलु कल्पते अन्योऽन्य उपसंपद्य खल्लु विहर्तुम् । कल्पते खलु यथारत्नाधिकतया उपसंपद्य खलु विहर्तुम् ॥ सू० २६॥ भाष्यम् – 'दो भिक्खुणो' द्वौ भिक्षुको अन्यान्याचार्यनिश्राको ‘एगयओ विहरन्ति एकतः संमिलितौ सन्तौ विहरतः । कथमेकतो मिलितौ ? इति चिन्त्यते-दावाचार्यों अन्यस्मिन्नन्यस्मिन् क्षेत्रे स्थितौ भवेताम् , तौ च परस्परं सांभोगिकौ तौ द्वावग्याचारों स्वं स्वं भिक्षं क्षेत्रप्रत्युपेक्षणाकरणार्थमुपधिगवेषणार्थ वा प्रेषितवान् तयोर्गन्तव्यमार्गस्यैकत्वात् पथि संमिलितो भवेतामिति । संमिलितो यदि तिष्टेतां तदा 'नो णं कप्पइ अन्नमन्नं उवसंपजित्त णं विहरित्तए' नो खलु कल्पतेऽन्योऽन्यं परस्परमुपसंपद्य समानतां स्वीकृत्य खल विहर्तुम् । तर्हि कथं कल्पते ? इत्याह-'कप्पइ णं अहाराइणियाए अनमन्नं उवसंपज्जित्ता णं विह रित्तए' कल्पते खलु यथारात्निकतया लघुज्येष्ठपर्यायमर्यादयाऽन्योऽन्यं परस्परमुपसंपद्य परस्परमर्यादां स्वीकृत्य विहर्त्तम् ।' दो साध सदैव विहरतो समतयाऽपि लघुज्येष्ठमर्यादया वन्दनादिकरणं विना अवस्थातुं न कल्पते किन्तु पर्यायज्येष्ठमेकं रत्नाधिकमङ्गीकृत्य विहां कल्पते इति भावः । सू० २६ ।। अथ गणावच्छेदकादीनाश्रित्य शेष सूत्रषट्कमाह-दो गणावच्छेयया' इत्यादि । सत्रम-दो गणावच्छेयया एगयओ विहरंति नो णं कप्पइ अन्नमन्नं उपसंपज्जित्ता णं विहरित्तए, कप्पइ णं अहारायणियाए अन्नमन्नं उवसंपज्जित्ता ण विहरित्तए ॥ सू० २७॥ दो आयरियउवज्झाया एगयो विहरंति नो णं कप्पइ अन्नमन्नं उवसंपज्जित्ता णं विहरित्तए, कप्पइ अहारायणियाए अन्नमन्नं उवसंपज्जित्ता णं विहरितए। सू० २८॥ वहवे भिक्खुणो एगयओ विहरंति नो णं कप्पइ अन्नमन्नं उपसंपज्जित्ता णं विहरित्तए कप्पई अहाराइणियाए अन्नमन्नं उवसंपज्जित्ता णं विहरित्तए ॥ सू० २९॥ वहवे गणावच्छेयया एगयो विहरंति नो णं कप्पइ अन्नमन्नं उवसंपज्जित्ता णं, विहरित्तए, कप्पइ णं अहाराइणियाए अन्नमन्नं उवसंपज्जित्ता णं विहरिचए ॥ सू० ३०॥
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy