SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ व्यवहारसूत्रे सूत्रम् - भिक्खु य गणाओ अवक्कम्म ओहायइ, तिष्णि संवच्छराणि तस्स तप्पत्तियं नो कप्पड आयरियच वा जात्र गणावच्छेयगतं वा उद्दिसित्तए वा धारितए वा, तिहिं संचरेहि astiहिं वत्थगंसि संच्छरंसि पडियंसि ठियस्स उवसंतस्स उवरयस्स पढिवरस निव्विगारस्प एवं से कप्पड आयरियतं वा जाब गणावच्छेयगत्तं वा उद्दिसित्तए वा धारितए वा ॥ सू० १८ ॥ ९६ छाया - भिक्षुच गणादवक्रस्याऽवधावति, त्रीणि संवत्सराणि तस्य तत्प्रत्ययिकं नो कल्पते आचार्यत्वं वा यावद्गणावच्छेदकत्वं वा उद्देष्टुं वा धारयितुं वा, त्रिषु संवत्सरेषु व्यतिक्रान्तेषु चतुर्थके संवत्सरे प्रस्थिते स्थितस्योपशान्तस्य उपरतस्य प्रतिविरतस्य निर्विकारस्य एवं तस्य कल्पते आचार्यत्वं वा यावद्गुणावच्छेदकत्वं वा उद्देष्टुं वा धारयितुं वा ॥ सू० १८ ॥ 1 तत्र भाष्यम् – 'भिक्खू य' भिक्षुच 'गणाओ अवक्कम्म' गणाद् अवक्रम्य 'ओहाय ' अदवावति–‘अहं वेदोदयं धारयितुं न शक्नोमि गणस्थितेन मया मैथुनसेवनं न कर्त्तव्यं प्रवच नोहादिसद्भावात् मा भवतु प्रवचनोडाहः, अत्राहं साधुवेषेण विहरन् धर्मकथाप्रबन्धादिरनेकशः कृत इति अत्र निवासिनो जना मां जानन्ति देशान्तरे च सुखेन मैथुनं सेविष्ये" इति बुद्ध्या सदोरकमुखवस्त्रिकारजोहरणादिरूपं द्रव्यलिङ्गं परित्यज्य मैथुनसेवनभावनया देशान्तरं गच्छति, मैथुनधर्म प्रतिसेवते तनः कदाचिद्वेदोपशमनानन्तरं शुभकर्मोदयात् पुनरागत्य दीक्षां गृहीत्वा संयतो भवेत्तदा 'तस्' तस्य उपशान्तवेदस्य पुनर्दीक्षितस्य 'तिण्णि संवच्छराणि' त्रीणि संवत्सराणि यदि संयमी गृहीत विमादारभ्य वत्रयं यावत् 'तप्पत्तियं' तत्प्रत्ययिकम् अवधावनकारणकम् अववावनकारणमाश्रित्येत्यर्थः 'नो कप्पड़' नो कल्पते 'आयरियतं वा जाव गणावच्छेवगतं वा आचार्यत्वं वा यावत् उपाध्यायवं वा प्रवर्त्तकत्वं वा स्थविरत्वं वा गणित्वं वा गणपरत्वं वा गणावच्छेदकत्वं वा 'उद्दित्तिए वा' उद्देष्टुम् अनुज्ञातुं वा 'धारितए वा' धारयितुं वा । इत्यादि सर्वमधुन प्रतिसेवनविपयकत्रयोदशभिक्षुमूत्रवदेव व्याख्येयम् || सू० १८ ॥ विषय सूत्रमुक्वा सम्प्रति पदवीस हितावधावनविपयकं गणावच्छेदकसूत्रमाह-'गगावच्छेयम्' इत्यादि । सूत्रम्- गणावच्छेयर गणावच्छेयगचं अनिविखवित्ता ओहाएज्जा जावज्जीवाए तम् पनियो पर आयरियत्तं वा जाव गणात्रच्छेयगतं वा उद्दिसित्तए वा धारि राए वा ॥ १९ ॥ चाया - गावच्छेदको गणावच्छेदकत्वं यनिक्षिप्यावद्यावेत् यावज्जीवं तस्य तत्प्रकिन बन्पते जाना या बाबद गणावच्छेदकत्वं या उद्देष्टुं वा धारयितुं वा ॥ सू १९ ॥
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy