SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टोका प्रा०१-६सू०१२ सूर्यस्य द्वितीयपण्मासाहोरात्रे क्षेत्रसंचरणम् ७७ मण्डलं तत् 'उवसंकमित्ता चारं चरई' उपसंक्रम्य चारं चरति 'तया णं' तदा खलु 'दो जोयणाई द्वे योजने 'अडयालीसं च एगसहिभागे' अष्टचत्वारिशतं च एकषष्टिभागान् 'जोयणस्स' योजनस्य 'एगेणं राइदिएणं' एकेन रात्रिन्दिवेन 'विकंपइत्ता' विकम्प्य 'चारं चरइ' चारं चरति, 'तया णं' तदा खल 'अद्वारसमुहुत्ता राई भवई' भष्टादशमुहूर्ता रात्रिर्भवति, किन्तु सा 'दोहिं एगसहिभागमुहुत्तेहि' द्वाभ्यामेकपष्टिभागमुहूर्ताभ्याम् 'ऊणा' ऊना हीना भवति, तथा 'दुवालसमुहुत्ते दिवसे भवइ' द्वादशमुहूर्तो दिवसो भवति, स च 'दोहिं एगस विभागमुहुत्तेहि' द्वाभ्यामेकपष्टिभागमुहूर्त्ताभ्याम् 'अहिए' अधिको भवति । 'से' सः 'पविसमाणे' प्रविशन् सर्वाभ्यन्तरमण्डलं प्रति गच्छन् 'मूरिए' सूर्य: 'दोच्चंसि' अहोरत्तंसि' द्वितीयस्य पण्मासस्य द्वितीयेऽहोरात्रे 'वाहिरं तच्चं' वावं तृतीयं बाह्यभागाद् गमनसम्बन्धित्वाद् बाह्यं सर्ववाह्यमण्डलादभ्यन्तरं तृतीयं 'मंडलं' मण्डलम् 'उपसंकमित्ता चारं चरइ' उपसंक्रम्य चार चरति । 'ता' तावत् 'जया णं' यदा खलु 'सरिए' सूर्यः 'वाहिरं वच्चं' वायं तृतीयं बाह्यात् तृतीयं वा 'मंडलं' मण्डलम् 'उवसंकमित्ता' उपसंक्रम्य 'चारं चहई चारं चरति 'तया णं तदा खलु 'पंच जोय णाई' पञ्च योजनानि 'पणतीसं च एगसद्विभागे जोयणस्स' पञ्चत्रिंशतं च एकषष्टिभागान् योजनस्य 'दोहिं राइदिएहि' द्वाभ्यां रात्रिन्दिवाभ्यां 'विकंपइत्ता' विकम्प्य 'चारं चरई' चारं चरति, 'तया णं' तदा खल 'अट्ठारसमुहुत्ता राई भवई' अष्टादशमुहूर्ता रानिर्भवति किन्तु सा 'चउहि एगसहिभागमुहुत्तेहि' चतुर्भिरेकपष्टिभागमुहूर्तेः 'ऊणा' ऊना हीना भवति, तथा 'दुवालसमुहुत्ते दिवसे भवइ' द्वादशमुहत्तों दिवसो भवति, सच 'चउहि एगद्विभागमुहुत्तेहिं' चभिरेकपष्टिभागमहत्तैः 'अहिए' अधिको भवति । 'एवं' एवम्-अनेन प्रकारेण खलु 'एएणं' एतेन पूर्वप्रदर्शितेन 'उवाएण' उपायेन विधिना 'पविसमाणे' प्रविशन् सर्वाभ्यन्तरमण्डलाभिमुखं गच्छन् 'मुरिए' सूर्यः 'तयाणंतराओ मंडलाओ' तदनन्तरात् यत्र सूर्यो वर्तते तस्मात मण्डलात् 'तयाणंतरं मंडलं' तदनन्तरं तदने स्थितं मण्डलं 'संकममाणे २' संक्रामन् २'दो जोयणाई' योजने 'अडयालीसं च एगसद्विभागे जोयणस्स' अष्टचत्वारिशतं च एकपष्टिभागान् योजनस्य 'एगमेगेणं राइदिएणं' एकैकेन रात्रिन्दिवेन अहोरात्रेण 'विकंपमाणे २१ विकम्पमानः २ 'सम्वन्भंतरं मंडलं' सर्वाभ्यिन्तरं मण्डलम् 'उवसंकमित्ता' उपसंक्रम्य 'चारं चरइ' चारं चरति । 'ता' तावत् 'जया णं' यदा खलु 'सूरिए' सूर्यः 'सब्वबाहिराओ मंडलाओ' सर्वबाह्यात् मण्डलात् 'सव्वन्भंतरं मंडलं' सर्वाभ्यन्तरं मण्डलम् 'उवसंकमित्ता चारं चरई' उपसंक्रम्य चारं चरति 'तया णं' तदा खलु 'सव्ववाहिरं मंडलं' सर्वबाह्य मण्डलं 'पणिहाय' प्रणिधाय अवधीकृत्य तत मारभ्येत्यर्थः 'एगेणं तेसीएणं राइंदियसएणं' एकेन त्र्यशीतिकेन रात्रिन्दिवशतेन व्यशीत्यधिकशतसंख्यकैः रात्रिन्दिवैः 'पंचदमुत्तरे जोयणसए' पंचद
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy